Definify.com

Definition 2024


अद्बैत

अद्वैत

Hindi

Noun

अद्वैत (advait) m (Urdu spelling ادویت)

  1. absolute oneness, one without a second, non duality.
  2. monism
  3. a branch of Hinduism, advaita vedanta.

Related terms

  • The adjective form is अद्वैती (advaitī), with an alternate form अद्वितीय (advitīya).

References

  • McGregor, R.S, ed. The Oxford Hindi-English Dictionary, Oxford university press. 1993

Sanskrit

Etymology

अ- (a, not) + द्वैत (dvaita, dual)

Adjective

अद्वैत (ádvaita)

  1. non-dual (ŚBr., etc.)
  2. unrivalled
  3. unique

Declension

Masculine a-stem declension of अद्वैत
Nom. sg. अद्वैतः (advaitaḥ)
Gen. sg. अद्वैतस्य (advaitasya)
Singular Dual Plural
Nominative अद्वैतः (advaitaḥ) अद्वैतौ (advaitau) अद्वैताः (advaitāḥ)
Vocative अद्वैत (advaita) अद्वैतौ (advaitau) अद्वैताः (advaitāḥ)
Accusative अद्वैतम् (advaitam) अद्वैतौ (advaitau) अद्वैतान् (advaitān)
Instrumental अद्वैतेन (advaitena) अद्वैताभ्याम् (advaitābhyām) अद्वैतैः (advaitaiḥ)
Dative अद्वैताय (advaitāya) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Ablative अद्वैतात् (advaitāt) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Genitive अद्वैतस्य (advaitasya) अद्वैतयोः (advaitayoḥ) अद्वैतानाम् (advaitānām)
Locative अद्वैते (advaite) अद्वैतयोः (advaitayoḥ) अद्वैतेषु (advaiteṣu)
Feminine ā-stem declension of अद्वैत
Nom. sg. अद्वैता (advaitā)
Gen. sg. अद्वैतायाः (advaitāyāḥ)
Singular Dual Plural
Nominative अद्वैता (advaitā) अद्वैते (advaite) अद्वैताः (advaitāḥ)
Vocative अद्वैते (advaite) अद्वैते (advaite) अद्वैताः (advaitāḥ)
Accusative अद्वैताम् (advaitām) अद्वैते (advaite) अद्वैताः (advaitāḥ)
Instrumental अद्वैतया (advaitayā) अद्वैताभ्याम् (advaitābhyām) अद्वैताभिः (advaitābhiḥ)
Dative अद्वैतायै (advaitāyai) अद्वैताभ्याम् (advaitābhyām) अद्वैताभ्यः (advaitābhyaḥ)
Ablative अद्वैतायाः (advaitāyāḥ) अद्वैताभ्याम् (advaitābhyām) अद्वैताभ्यः (advaitābhyaḥ)
Genitive अद्वैतायाः (advaitāyāḥ) अद्वैतयोः (advaitayoḥ) अद्वैतानाम् (advaitānām)
Locative अद्वैतायाम् (advaitāyām) अद्वैतयोः (advaitayoḥ) अद्वैतासु (advaitāsu)
Neuter a-stem declension of अद्वैत
Nom. sg. अद्वैतम् (advaitam)
Gen. sg. अद्वैतस्य (advaitasya)
Singular Dual Plural
Nominative अद्वैतम् (advaitam) अद्वैते (advaite) अद्वैतानि (advaitāni)
Vocative अद्वैत (advaita) अद्वैते (advaite) अद्वैतानि (advaitāni)
Accusative अद्वैतम् (advaitam) अद्वैते (advaite) अद्वैतानि (advaitāni)
Instrumental अद्वैतेन (advaitena) अद्वैताभ्याम् (advaitābhyām) अद्वैतैः (advaitaiḥ)
Dative अद्वैता (advaitā) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Ablative अद्वैतात् (advaitāt) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Genitive अद्वैतस्य (advaitasya) अद्वैतयोः (advaitayoḥ) अद्वैतानाम् (advaitānām)
Locative अद्वैते (advaite) अद्वैतयोः (advaitayoḥ) अद्वैतेषु (advaiteṣu)

Noun

अद्वैत (ádvaita) m

  1. non-duality
  2. belief that the universal soul and the individual soul are one
  3. belief that spirit and matter are one
  4. absolute truth

Declension

Masculine a-stem declension of अद्वैत
Nom. sg. अद्वैतः (advaitaḥ)
Gen. sg. अद्वैतस्य (advaitasya)
Singular Dual Plural
Nominative अद्वैतः (advaitaḥ) अद्वैतौ (advaitau) अद्वैताः (advaitāḥ)
Vocative अद्वैत (advaita) अद्वैतौ (advaitau) अद्वैताः (advaitāḥ)
Accusative अद्वैतम् (advaitam) अद्वैतौ (advaitau) अद्वैतान् (advaitān)
Instrumental अद्वैतेन (advaitena) अद्वैताभ्याम् (advaitābhyām) अद्वैतैः (advaitaiḥ)
Dative अद्वैताय (advaitāya) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Ablative अद्वैतात् (advaitāt) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Genitive अद्वैतस्य (advaitasya) अद्वैतयोः (advaitayoḥ) अद्वैतानाम् (advaitānām)
Locative अद्वैते (advaite) अद्वैतयोः (advaitayoḥ) अद्वैतेषु (advaiteṣu)

Usage notes

In the instrumental singular अद्वैतेन (advaitena), it has the adverbial value of "only."

Proper noun

अद्वैत (ádvaita) m, n

  1. epithet of Vishnu
  2. name of an Upanishad

Declension

Masculine a-stem declension of अद्वैत
Nom. sg. अद्वैतः (advaitaḥ)
Gen. sg. अद्वैतस्य (advaitasya)
Singular Dual Plural
Nominative अद्वैतः (advaitaḥ) अद्वैतौ (advaitau) अद्वैताः (advaitāḥ)
Vocative अद्वैत (advaita) अद्वैतौ (advaitau) अद्वैताः (advaitāḥ)
Accusative अद्वैतम् (advaitam) अद्वैतौ (advaitau) अद्वैतान् (advaitān)
Instrumental अद्वैतेन (advaitena) अद्वैताभ्याम् (advaitābhyām) अद्वैतैः (advaitaiḥ)
Dative अद्वैताय (advaitāya) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Ablative अद्वैतात् (advaitāt) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Genitive अद्वैतस्य (advaitasya) अद्वैतयोः (advaitayoḥ) अद्वैतानाम् (advaitānām)
Locative अद्वैते (advaite) अद्वैतयोः (advaitayoḥ) अद्वैतेषु (advaiteṣu)
Neuter a-stem declension of अद्वैत
Nom. sg. अद्वैतम् (advaitam)
Gen. sg. अद्वैतस्य (advaitasya)
Singular Dual Plural
Nominative अद्वैतम् (advaitam) अद्वैते (advaite) अद्वैतानि (advaitāni)
Vocative अद्वैत (advaita) अद्वैते (advaite) अद्वैतानि (advaitāni)
Accusative अद्वैतम् (advaitam) अद्वैते (advaite) अद्वैतानि (advaitāni)
Instrumental अद्वैतेन (advaitena) अद्वैताभ्याम् (advaitābhyām) अद्वैतैः (advaitaiḥ)
Dative अद्वैता (advaitā) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Ablative अद्वैतात् (advaitāt) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Genitive अद्वैतस्य (advaitasya) अद्वैतयोः (advaitayoḥ) अद्वैतानाम् (advaitānām)
Locative अद्वैते (advaite) अद्वैतयोः (advaitayoḥ) अद्वैतेषु (advaiteṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0019