Definify.com

Definition 2024


जनि

जनि

Sanskrit

Noun

जनि (jani) f

  1. woman, wife
  2. birth, production
  3. (botany) a kind of fragrant plant
  4. mother
  5. birth, i.e. life
  6. birthplace

Declension

Feminine i-stem declension of जनि
Nom. sg. जनिः (janiḥ)
Gen. sg. जन्याः / जनेः (janyāḥ / janeḥ)
Singular Dual Plural
Nominative जनिः (janiḥ) जनी (janī) जनयः (janayaḥ)
Vocative जने (jane) जनी (janī) जनयः (janayaḥ)
Accusative जनिम् (janim) जनी (janī) जनीः (janīḥ)
Instrumental जन्या (janyā) जनिभ्याम् (janibhyām) जनिभिः (janibhiḥ)
Dative जन्यै / जनये (janyai / janaye) जनिभ्याम् (janibhyām) जनिभ्यः (janibhyaḥ)
Ablative जन्याः / जनेः (janyāḥ / janeḥ) जनिभ्याम् (janibhyām) जनिभ्यः (janibhyaḥ)
Genitive जन्याः / जनेः (janyāḥ / janeḥ) जन्योः (janyoḥ) जनीनाम् (janīnām)
Locative जन्याम् / जनौ (janyām / janau) जन्योः (janyoḥ) जनिषु (janiṣu)

References

  • Monier-Williams Sanskrit-English Dictionary, page 411