Definify.com

Definition 2024


विष्णु

विष्णु

See also: विषाणु

Sanskrit

Noun

विष्णु (víṣṇu) m

  1. Vishnu (RV. etc.)
    • RV 1.154.2a
      पर तद विष्णु सतवते वीर्येण मर्गो न भीमः कुचरो गिरिष्ठाः |
      यस्योरुषु तरिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ||
      pra tad viṣṇu stavate vīryeṇa mṛgho na bhīmaḥ kucaro ghiriṣṭhāḥ |
      yasyoruṣu triṣu vikramaṇeṣvadhikṣiyanti bhuvanāni viśvā ||
      For this his mighty deed is Viṣṇu lauded, like some wild beast, dread, prowling, mountain-roaming;
      He within whose three wide-extended paces all living creatures have their habitation.
  2. name of the month चैत्र (caitra) (VarBṛS.)
  3. (with प्राजापत्य (prājāpatya)) name of the author of RV. X, 84
  4. name of a son of Manu Sāvarṇa and Manu Bhautya (MārkP.)
  5. name of the writer of a law-book
  6. name of the father of the 11th अर्हत् (arhat) of the present अवसर्पिणी (avasarpiṇī) (L.)
  7. (also with गणक (gaṇaka), कवि (kavi), दैवज्ञ (daivajña), पण्डित (paṇḍita), भट्ट (bhaṭṭa), मिश्र (miśra), यतीन्द्र (yatī*ndra), वाजपेयिन् (vājapeyin), शास्त्रिन् (śāstrin) etc.) name of various authors and others (Inscr., Cat.)
  8. = अग्नि (agni) (L.)
  9. = वसुदेवता (vasu-devatā) (L.)
  10. = शुद्ध (śuddha) (L.)

Declension

Masculine u-stem declension of विष्णु
Nom. sg. विषणुः (viṣaṇuḥ)
Gen. sg. विषणोः (viṣaṇoḥ)
Singular Dual Plural
Nominative विषणुः (viṣaṇuḥ) विषणू (viṣaṇū) विषणवः (viṣaṇavaḥ)
Vocative विषणो (viṣaṇo) विषणू (viṣaṇū) विषणवः (viṣaṇavaḥ)
Accusative विषणुम् (viṣaṇum) विषणू (viṣaṇū) विषणून् (viṣaṇūn)
Instrumental विषणुना (viṣaṇunā) विषणुभ्याम् (viṣaṇubhyām) विषणुभिः (viṣaṇubhiḥ)
Dative विषणवे (viṣaṇave) विषणुभ्याम् (viṣaṇubhyām) विषणुभ्यः (viṣaṇubhyaḥ)
Ablative विषणोः (viṣaṇoḥ) विषणुभ्याम् (viṣaṇubhyām) विषणुभ्यः (viṣaṇubhyaḥ)
Genitive विषणोः (viṣaṇoḥ) विषण्वोः (viṣaṇvoḥ) विषणूनाम् (viṣaṇūnām)
Locative विषणौ (viṣaṇau) विषण्वोः (viṣaṇvoḥ) विषणुषु (viṣaṇuṣu)

Noun

विष्णु (víṣṇu) f

  1. name of the mother of the 11th अर्हत् (arhat) of the present अवसर्पिणी (avasarpiṇī) (L.)

Declension

Feminine u-stem declension of विष्णु
Nom. sg. विषणुः (viṣaṇuḥ)
Gen. sg. विषणधेन्वाः / विषणोः (viṣaṇadhenvāḥ / viṣaṇoḥ)
Singular Dual Plural
Nominative विषणुः (viṣaṇuḥ) विषणू (viṣaṇū) विषणवः (viṣaṇavaḥ)
Vocative विषणो (viṣaṇo) विषणू (viṣaṇū) विषणवः (viṣaṇavaḥ)
Accusative विषणुम् (viṣaṇum) विषणू (viṣaṇū) विषणूः (viṣaṇūḥ)
Instrumental विषण्वा (viṣaṇvā) विषणुभ्याम् (viṣaṇubhyām) विषणुभिः (viṣaṇubhiḥ)
Dative विषण्वै / विषणवे (viṣaṇvai / viṣaṇave) विषणुभ्याम् (viṣaṇubhyām) विषणुभ्यः (viṣaṇubhyaḥ)
Ablative विषणधेन्वाः / विषणोः (viṣaṇadhenvāḥ / viṣaṇoḥ) विषणुभ्याम् (viṣaṇubhyām) विषणुभ्यः (viṣaṇubhyaḥ)
Genitive विषणधेन्वाः / विषणोः (viṣaṇadhenvāḥ / viṣaṇoḥ) विषण्वोः (viṣaṇvoḥ) विषणूनाम् (viṣaṇūnām)
Locative विषण्वाम् / विषणौ (viṣaṇvām / viṣaṇau) विषण्वोः (viṣaṇvoḥ) विषणुषु (viṣaṇuṣu)

Descendants

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0999