Definify.com

Definition 2024


श्रोणि

श्रोणि

Sanskrit

Noun

श्रोणि (śróṇi) f, m

  1. the hip and loins, buttocks
  2. the thighs or sides of the वेदि (vedi) or of any square
  3. a road, way

Declension

Feminine i-stem declension of श्रोणि
Nom. sg. श्रोणिः (śroṇiḥ)
Gen. sg. श्रोण्याः / श्रोणेः (śroṇyāḥ / śroṇeḥ)
Singular Dual Plural
Nominative श्रोणिः (śroṇiḥ) श्रोणी (śroṇī) श्रोणयः (śroṇayaḥ)
Vocative श्रोणे (śroṇe) श्रोणी (śroṇī) श्रोणयः (śroṇayaḥ)
Accusative श्रोणिम् (śroṇim) श्रोणी (śroṇī) श्रोणीः (śroṇīḥ)
Instrumental श्रोण्या (śroṇyā) श्रोणिभ्याम् (śroṇibhyām) श्रोणिभिः (śroṇibhiḥ)
Dative श्रोण्यै / श्रोणये (śroṇyai / śroṇaye) श्रोणिभ्याम् (śroṇibhyām) श्रोणिभ्यः (śroṇibhyaḥ)
Ablative श्रोण्याः / श्रोणेः (śroṇyāḥ / śroṇeḥ) श्रोणिभ्याम् (śroṇibhyām) श्रोणिभ्यः (śroṇibhyaḥ)
Genitive श्रोण्याः / श्रोणेः (śroṇyāḥ / śroṇeḥ) श्रोण्योः (śroṇyoḥ) श्रोणीनाम् (śroṇīnām)
Locative श्रोण्याम् / श्रोणौ (śroṇyām / śroṇau) श्रोण्योः (śroṇyoḥ) श्रोणिषु (śroṇiṣu)
Masculine i-stem declension of श्रोणि
Nom. sg. श्रोणिः (śroṇiḥ)
Gen. sg. श्रोणेः (śroṇeḥ)
Singular Dual Plural
Nominative श्रोणिः (śroṇiḥ) श्रोणी (śroṇī) श्रोणयः (śroṇayaḥ)
Vocative श्रोणे (śroṇe) श्रोणी (śroṇī) श्रोणयः (śroṇayaḥ)
Accusative श्रोणिम् (śroṇim) श्रोणी (śroṇī) श्रोणीन् (śroṇīn)
Instrumental श्रोणिना (śroṇinā) श्रोणिभ्याम् (śroṇibhyām) श्रोणिभिः (śroṇibhiḥ)
Dative श्रोणये (śroṇaye) श्रोणिभ्याम् (śroṇibhyām) श्रोणिभ्यः (śroṇibhyaḥ)
Ablative श्रोणेः (śroṇeḥ) श्रोणिभ्याम् (śroṇibhyām) श्रोणिभ्यः (śroṇibhyaḥ)
Genitive श्रोणेः (śroṇeḥ) श्रोण्योः (śroṇyoḥ) श्रोणीनाम् (śroṇīnām)
Locative श्रोणौ (śroṇau) श्रोण्योः (śroṇyoḥ) श्रोणिषु (śroṇiṣu)