Definify.com

Definition 2025


अक्तु

अक्तु

Sanskrit

Noun

अक्तु (aktu) m

  1. tinge, ray, light
  2. dark tinge, darkness, night

Declension

Masculine u-stem declension of अक्तु
Nom. sg. अक्तुः (aktuḥ)
Gen. sg. अक्तोः (aktoḥ)
Singular Dual Plural
Nominative अक्तुः (aktuḥ) अक्तू (aktū) अक्तवः (aktavaḥ)
Vocative अक्तो (akto) अक्तू (aktū) अक्तवः (aktavaḥ)
Accusative अक्तुम् (aktum) अक्तू (aktū) अक्तून् (aktūn)
Instrumental अक्तुना (aktunā) अक्तुभ्याम् (aktubhyām) अक्तुभिः (aktubhiḥ)
Dative अक्तवे (aktave) अक्तुभ्याम् (aktubhyām) अक्तुभ्यः (aktubhyaḥ)
Ablative अक्तोः (aktoḥ) अक्तुभ्याम् (aktubhyām) अक्तुभ्यः (aktubhyaḥ)
Genitive अक्तोः (aktoḥ) अक्त्वोः (aktvoḥ) अक्तूनाम् (aktūnām)
Locative अक्तौ (aktau) अक्त्वोः (aktvoḥ) अक्तुषु (aktuṣu)

Adverb

अक्तु (aktu)

  1. at night