Definify.com

Definition 2024


अकर्मक

अकर्मक

Hindi

Adjective

अकर्मक (akarmak)

  1. (grammar) intransitive

Antonyms


Sanskrit

Adjective

अकर्मक (a-karmaka)

  1. (grammar) intransitive

Declension

Masculine a-stem declension of अकर्मक
Nom. sg. अकर्मकः (akarmakaḥ)
Gen. sg. अकर्मकस्य (akarmakasya)
Singular Dual Plural
Nominative अकर्मकः (akarmakaḥ) अकर्मकौ (akarmakau) अकर्मकाः (akarmakāḥ)
Vocative अकर्मक (akarmaka) अकर्मकौ (akarmakau) अकर्मकाः (akarmakāḥ)
Accusative अकर्मकम् (akarmakam) अकर्मकौ (akarmakau) अकर्मकान् (akarmakān)
Instrumental अकर्मकेण (akarmakeṇa) अकर्मकाभ्याम् (akarmakābhyām) अकर्मकैः (akarmakaiḥ)
Dative अकर्मकाय (akarmakāya) अकर्मकाभ्याम् (akarmakābhyām) अकर्मकेभ्यः (akarmakebhyaḥ)
Ablative अकर्मकात् (akarmakāt) अकर्मकाभ्याम् (akarmakābhyām) अकर्मकेभ्यः (akarmakebhyaḥ)
Genitive अकर्मकस्य (akarmakasya) अकर्मकयोः (akarmakayoḥ) अकर्मकाणाम् (akarmakāṇām)
Locative अकर्मके (akarmake) अकर्मकयोः (akarmakayoḥ) अकर्मकेषु (akarmakeṣu)
Feminine ā-stem declension of अकर्मक
Nom. sg. अकर्मका (akarmakā)
Gen. sg. अकर्मकायाः (akarmakāyāḥ)
Singular Dual Plural
Nominative अकर्मका (akarmakā) अकर्मके (akarmake) अकर्मकाः (akarmakāḥ)
Vocative अकर्मके (akarmake) अकर्मके (akarmake) अकर्मकाः (akarmakāḥ)
Accusative अकर्मकाम् (akarmakām) अकर्मके (akarmake) अकर्मकाः (akarmakāḥ)
Instrumental अकर्मकया (akarmakayā) अकर्मकाभ्याम् (akarmakābhyām) अकर्मकाभिः (akarmakābhiḥ)
Dative अकर्मकायै (akarmakāyai) अकर्मकाभ्याम् (akarmakābhyām) अकर्मकाभ्यः (akarmakābhyaḥ)
Ablative अकर्मकायाः (akarmakāyāḥ) अकर्मकाभ्याम् (akarmakābhyām) अकर्मकाभ्यः (akarmakābhyaḥ)
Genitive अकर्मकायाः (akarmakāyāḥ) अकर्मकयोः (akarmakayoḥ) अकर्मकाणाम् (akarmakāṇām)
Locative अकर्मकायाम् (akarmakāyām) अकर्मकयोः (akarmakayoḥ) अकर्मकासु (akarmakāsu)
Neuter a-stem declension of अकर्मक
Nom. sg. अकर्मकम् (akarmakam)
Gen. sg. अकर्मकस्य (akarmakasya)
Singular Dual Plural
Nominative अकर्मकम् (akarmakam) अकर्मके (akarmake) अकर्मकाणि (akarmakāṇi)
Vocative अकर्मक (akarmaka) अकर्मके (akarmake) अकर्मकाणि (akarmakāṇi)
Accusative अकर्मकम् (akarmakam) अकर्मके (akarmake) अकर्मकाणि (akarmakāṇi)
Instrumental अकर्मकेण (akarmakeṇa) अकर्मकाभ्याम् (akarmakābhyām) अकर्मकैः (akarmakaiḥ)
Dative अकर्मका (akarmakā) अकर्मकाभ्याम् (akarmakābhyām) अकर्मकेभ्यः (akarmakebhyaḥ)
Ablative अकर्मकात् (akarmakāt) अकर्मकाभ्याम् (akarmakābhyām) अकर्मकेभ्यः (akarmakebhyaḥ)
Genitive अकर्मकस्य (akarmakasya) अकर्मकयोः (akarmakayoḥ) अकर्मकाणाम् (akarmakāṇām)
Locative अकर्मके (akarmake) अकर्मकयोः (akarmakayoḥ) अकर्मकेषु (akarmakeṣu)

Related terms