Definify.com

Definition 2024


अक्का

अक्का

Sanskrit

Noun

अक्का (akkā) f

  1. mother (used contemptuously)

Declension

Feminine ā-stem declension of अक्का
Nom. sg. अक्का (akkā)
Gen. sg. अक्कायाः (akkāyāḥ)
Singular Dual Plural
Nominative अक्का (akkā) अक्के (akke) अक्काः (akkāḥ)
Vocative अक्के (akke) अक्के (akke) अक्काः (akkāḥ)
Accusative अक्काम् (akkām) अक्के (akke) अक्काः (akkāḥ)
Instrumental अक्कया (akkayā) अक्काभ्याम् (akkābhyām) अक्काभिः (akkābhiḥ)
Dative अक्कायै (akkāyai) अक्काभ्याम् (akkābhyām) अक्काभ्यः (akkābhyaḥ)
Ablative अक्कायाः (akkāyāḥ) अक्काभ्याम् (akkābhyām) अक्काभ्यः (akkābhyaḥ)
Genitive अक्कायाः (akkāyāḥ) अक्कयोः (akkayoḥ) अक्कानाम् (akkānām)
Locative अक्कायाम् (akkāyām) अक्कयोः (akkayoḥ) अक्कासु (akkāsu)