Definify.com

Definition 2024


अक्षि

अक्षि

See also: अक्ष

Sanskrit

Noun

अक्षि (ákṣi) n

  1. eye
    • RV 10.79.2a
      गुहा शिरो निहितं रधगक्षी असिन्वन्नत्ति जिह्वयावनानि |
      अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्तानमसाधि विक्षु ||
      guhā śiro nihitaṃ radhagakṣī asinvannatti jihvayāvanāni |
      atrāṇyasmai paḍbhiḥ saṃ bharantyuttānahastānamasādhi vikṣu ||
      His eyes are turned away, his head is hidden: unsated with his tongue he eats the fuel.
      With hands upraised, with reverence in the houses, for him they quickly bring his food together.
  2. the number two
  3. (in dual form) the sun and moon

Declension

Irregular declension
Nom. sg. अक्षि (akṣi)
Gen. sg. अक्ष्णाः (akṣṇāḥ)
Singular Dual Plural
Nominative अक्षि (akṣi) अक्षी (akṣī́), अक्षिणी (akṣiṇī), अक्ष्यौ (ákṣyau, akṣyáu) (akṣī (akṣī́), akṣiṇī (akṣiṇī), akṣyau (ákṣyau, akṣyáu)) अक्षीणी, अक्षाणि (akṣīṇī, akṣāṇi)
Vocative अक्षे (akṣe) अक्षिणी (akṣiṇī) अक्षीणि (akṣīṇi)
Accusative अक्षि (akṣi) अक्षी (akṣī́), अक्षिणी (akṣiṇī), अक्ष्यौ (ákṣyau, akṣyáu) (akṣī (akṣī́), akṣiṇī (akṣiṇī), akṣyau (ákṣyau, akṣyáu)) अक्षीणी, अक्षाणि (akṣīṇī, akṣāṇi)
Instrumental अक्ष्णा (akṣṇā) अक्षिभ्याम् (akṣibhyām) अक्षिभिः (akṣibhiḥ)
Dative अक्ष्णे (akṣṇe) अक्षिभ्याम् (akṣibhyām) अक्षिभ्यः (akṣibhyaḥ)
Ablative अक्ष्णाः (akṣṇāḥ) अक्षिभ्याम् (akṣibhyām) अक्षिभ्यः (akṣibhyaḥ)
Genitive अक्ष्णाः (akṣṇāḥ) अक्ष्णोः (akṣṇoḥ), अक्ष्योः (akṣyóḥ), अक्षोः (akṣóḥ) (akṣṇoḥ (akṣṇoḥ), akṣyoḥ (akṣyóḥ), akṣoḥ (akṣóḥ)) अक्ष्णाम् (akṣṇām)
Locative अक्षन्, अक्ष्णि (akṣan, akṣṇi) अक्ष्णोः (akṣṇoḥ) अक्षिषु (akṣiṣu)

Descendants

  • Assamese: আঁখি
  • Gujarati: આંખ (ā̃kh)
  • Hindi: आँख (ā̃kh)
  • Nepali: आँखा (ā̃khā)
  • Old Bengali: আখি
    • Bengali: আঁখি (aṁkhi)
  • Oriya: ଆଖି
  • Pali: अक्खि
  • Punjabi: ਅੱਖ (akkha)
  • Romani: jakh
  • Sindhi: अखि
  • Sinhalese: ඇස (æsa)
  • Telugu: అక్షి (akṣi)
  • Urdu: آنکھ

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0003