Definify.com

Definition 2024


अगाध

अगाध

Old Gujarati

Adjective

अगाध (agādha)

  1. great

Sanskrit

Etymology

अ- (a-) + गाध (gādha)

Adjective

अगाध (agādha)

  1. not shallow, deep, unfathomable

Noun

अगाध (agādha) m

  1. hole, chasm

Declension

Masculine a-stem declension of अगाध
Nom. sg. अगाधः (agādhaḥ)
Gen. sg. अगाधस्य (agādhasya)
Singular Dual Plural
Nominative अगाधः (agādhaḥ) अगाधौ (agādhau) अगाधाः (agādhāḥ)
Vocative अगाध (agādha) अगाधौ (agādhau) अगाधाः (agādhāḥ)
Accusative अगाधम् (agādham) अगाधौ (agādhau) अगाधान् (agādhān)
Instrumental अगाधेन (agādhena) अगाधाभ्याम् (agādhābhyām) अगाधैः (agādhaiḥ)
Dative अगाधाय (agādhāya) अगाधाभ्याम् (agādhābhyām) अगाधेभ्यः (agādhebhyaḥ)
Ablative अगाधात् (agādhāt) अगाधाभ्याम् (agādhābhyām) अगाधेभ्यः (agādhebhyaḥ)
Genitive अगाधस्य (agādhasya) अगाधयोः (agādhayoḥ) अगाधानाम् (agādhānām)
Locative अगाधे (agādhe) अगाधयोः (agādhayoḥ) अगाधेषु (agādheṣu)

Descendants