Definify.com

Definition 2024


अङ्गार

अङ्गार

Sanskrit

Noun

अङ्गार (áṅgāra) m

  1. charcoal, either heated or not heated
  2. the planet Mars
  3. the plant hitāvalī

Declension

Masculine a-stem declension of अङ्गार
Nom. sg. अङ्गारः (aṅgāraḥ)
Gen. sg. अङ्गारस्य (aṅgārasya)
Singular Dual Plural
Nominative अङ्गारः (aṅgāraḥ) अङ्गारौ (aṅgārau) अङ्गाराः (aṅgārāḥ)
Vocative अङ्गार (aṅgāra) अङ्गारौ (aṅgārau) अङ्गाराः (aṅgārāḥ)
Accusative अङ्गारम् (aṅgāram) अङ्गारौ (aṅgārau) अङ्गारान् (aṅgārān)
Instrumental अङ्गारेन (aṅgārena) अङ्गाराभ्याम् (aṅgārābhyām) अङ्गारैः (aṅgāraiḥ)
Dative अङ्गाराय (aṅgārāya) अङ्गाराभ्याम् (aṅgārābhyām) अङ्गारेभ्यः (aṅgārebhyaḥ)
Ablative अङ्गारात् (aṅgārāt) अङ्गाराभ्याम् (aṅgārābhyām) अङ्गारेभ्यः (aṅgārebhyaḥ)
Genitive अङ्गारस्य (aṅgārasya) अङ्गारयोः (aṅgārayoḥ) अङ्गारानाम् (aṅgārānām)
Locative अङ्गारे (aṅgāre) अङ्गारयोः (aṅgārayoḥ) अङ्गारेषु (aṅgāreṣu)