Definify.com

Definition 2024


अङ्गुलि

अङ्गुलि

Sanskrit

Alternative forms

Noun

अङ्गुलि (aṅgúli) f

  1. a finger
  2. a toe
  3. the thumb
  4. the great toe
  5. the finger-like tip of an elephant's trunk
  6. the measure अङ्गुल (aṅgula)

Compounds

  • निरङ्गुलि (niraṅguli) (nir-aṅguli)
  • विंशत्यङ्गुलि (viṃśatyaṅguli) (viṃśaty-aṅguli)
  • षडङ्गुलि (ṣaḍaṅguli) (ṣaḍ-aṅguli)

Declension

Feminine i-stem declension of अङ्गुलि
Nom. sg. अङ्गुलिः (aṅguliḥ)
Gen. sg. अङ्गुल्याः / अङ्गुलेः (aṅgulyāḥ / aṅguleḥ)
Singular Dual Plural
Nominative अङ्गुलिः (aṅguliḥ) अङ्गुली (aṅgulī) अङ्गुलयः (aṅgulayaḥ)
Vocative अङ्गुले (aṅgule) अङ्गुली (aṅgulī) अङ्गुलयः (aṅgulayaḥ)
Accusative अङ्गुलिम् (aṅgulim) अङ्गुली (aṅgulī) अङ्गुलीः (aṅgulīḥ)
Instrumental अङ्गुल्या (aṅgulyā) अङ्गुलिभ्याम् (aṅgulibhyām) अङ्गुलिभिः (aṅgulibhiḥ)
Dative अङ्गुल्यै / अङ्गुलये (aṅgulyai / aṅgulaye) अङ्गुलिभ्याम् (aṅgulibhyām) अङ्गुलिभ्यः (aṅgulibhyaḥ)
Ablative अङ्गुल्याः / अङ्गुलेः (aṅgulyāḥ / aṅguleḥ) अङ्गुलिभ्याम् (aṅgulibhyām) अङ्गुलिभ्यः (aṅgulibhyaḥ)
Genitive अङ्गुल्याः / अङ्गुलेः (aṅgulyāḥ / aṅguleḥ) अङ्गुल्योः (aṅgulyoḥ) अङ्गुलीनाम् (aṅgulīnām)
Locative अङ्गुल्याम् / अङ्गुलौ (aṅgulyām / aṅgulau) अङ्गुल्योः (aṅgulyoḥ) अङ्गुलिषु (aṅguliṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0008