Definify.com

Definition 2024


अङ्गुली

अङ्गुली

Sanskrit

Noun

अङ्गुली (aṅgulī) f

  1. (anatomy) finger

Declension

Feminine ī-stem declension of अङ्गुली
Nom. sg. अङ्गुली (aṅgulī)
Gen. sg. अङ्गुल्याः (aṅgulyāḥ)
Singular Dual Plural
Nominative अङ्गुली (aṅgulī) अङ्गुल्यौ (aṅgulyau) अङ्गुल्यः (aṅgulyaḥ)
Vocative अङ्गुलि (aṅguli) अङ्गुल्यौ (aṅgulyau) अङ्गुल्यः (aṅgulyaḥ)
Accusative अङ्गुलीम् (aṅgulīm) अङ्गुल्यौ (aṅgulyau) अङ्गुलीः (aṅgulīḥ)
Instrumental अङ्गुल्या (aṅgulyā) अङ्गुलीभ्याम् (aṅgulībhyām) अङ्गुलीभिः (aṅgulībhiḥ)
Dative अङ्गुल्यै (aṅgulyai) अङ्गुलीभ्याम् (aṅgulībhyām) अङ्गुलीभ्यः (aṅgulībhyaḥ)
Ablative अङ्गुल्याः (aṅgulyāḥ) अङ्गुलीभ्याम् (aṅgulībhyām) अङ्गुलीभ्यः (aṅgulībhyaḥ)
Genitive अङ्गुल्याः (aṅgulyāḥ) अङ्गुल्योः (aṅgulyoḥ) अङ्गुलीनाम् (aṅgulīnām)
Locative अङ्गुल्याम् (aṅgulyām) अङ्गुल्योः (aṅgulyoḥ) अङ्गुलीषु (aṅgulīṣu)

See also