Definify.com

Definition 2024


अजिर

अजिर

Sanskrit

Adjective

अजिर (ajirá)

  1. agile, quick, rapid

Declension

Masculine a-stem declension of अजिर
Nom. sg. अजिरः (ajiraḥ)
Gen. sg. अजिरस्य (ajirasya)
Singular Dual Plural
Nominative अजिरः (ajiraḥ) अजिरौ (ajirau) अजिराः (ajirāḥ)
Vocative अजिर (ajira) अजिरौ (ajirau) अजिराः (ajirāḥ)
Accusative अजिरम् (ajiram) अजिरौ (ajirau) अजिरान् (ajirān)
Instrumental अजिरेण (ajireṇa) अजिराभ्याम् (ajirābhyām) अजिरैः (ajiraiḥ)
Dative अजिराय (ajirāya) अजिराभ्याम् (ajirābhyām) अजिरेभ्यः (ajirebhyaḥ)
Ablative अजिरात् (ajirāt) अजिराभ्याम् (ajirābhyām) अजिरेभ्यः (ajirebhyaḥ)
Genitive अजिरस्य (ajirasya) अजिरयोः (ajirayoḥ) अजिराणाम् (ajirāṇām)
Locative अजिरे (ajire) अजिरयोः (ajirayoḥ) अजिरेषु (ajireṣu)
Feminine ā-stem declension of अजिर
Nom. sg. अजिरा (ajirā)
Gen. sg. अजिरायाः (ajirāyāḥ)
Singular Dual Plural
Nominative अजिरा (ajirā) अजिरे (ajire) अजिराः (ajirāḥ)
Vocative अजिरे (ajire) अजिरे (ajire) अजिराः (ajirāḥ)
Accusative अजिराम् (ajirām) अजिरे (ajire) अजिराः (ajirāḥ)
Instrumental अजिरया (ajirayā) अजिराभ्याम् (ajirābhyām) अजिराभिः (ajirābhiḥ)
Dative अजिरायै (ajirāyai) अजिराभ्याम् (ajirābhyām) अजिराभ्यः (ajirābhyaḥ)
Ablative अजिरायाः (ajirāyāḥ) अजिराभ्याम् (ajirābhyām) अजिराभ्यः (ajirābhyaḥ)
Genitive अजिरायाः (ajirāyāḥ) अजिरयोः (ajirayoḥ) अजिराणाम् (ajirāṇām)
Locative अजिरायाम् (ajirāyām) अजिरयोः (ajirayoḥ) अजिरासु (ajirāsu)
Neuter a-stem declension of अजिर
Nom. sg. अजिरम् (ajiram)
Gen. sg. अजिरस्य (ajirasya)
Singular Dual Plural
Nominative अजिरम् (ajiram) अजिरे (ajire) अजिराणि (ajirāṇi)
Vocative अजिर (ajira) अजिरे (ajire) अजिराणि (ajirāṇi)
Accusative अजिरम् (ajiram) अजिरे (ajire) अजिराणि (ajirāṇi)
Instrumental अजिरेण (ajireṇa) अजिराभ्याम् (ajirābhyām) अजिरैः (ajiraiḥ)
Dative अजिरा (ajirā) अजिराभ्याम् (ajirābhyām) अजिरेभ्यः (ajirebhyaḥ)
Ablative अजिरात् (ajirāt) अजिराभ्याम् (ajirābhyām) अजिरेभ्यः (ajirebhyaḥ)
Genitive अजिरस्य (ajirasya) अजिरयोः (ajirayoḥ) अजिराणाम् (ajirāṇām)
Locative अजिरे (ajire) अजिरयोः (ajirayoḥ) अजिरेषु (ajireṣu)

Noun

अजिर (ajirá) m

  1. name of a नाग (nāga) priest

Declension

Masculine a-stem declension of अजिर
Nom. sg. अजिरः (ajiraḥ)
Gen. sg. अजिरस्य (ajirasya)
Singular Dual Plural
Nominative अजिरः (ajiraḥ) अजिरौ (ajirau) अजिराः (ajirāḥ)
Vocative अजिर (ajira) अजिरौ (ajirau) अजिराः (ajirāḥ)
Accusative अजिरम् (ajiram) अजिरौ (ajirau) अजिरान् (ajirān)
Instrumental अजिरेण (ajireṇa) अजिराभ्याम् (ajirābhyām) अजिरैः (ajiraiḥ)
Dative अजिराय (ajirāya) अजिराभ्याम् (ajirābhyām) अजिरेभ्यः (ajirebhyaḥ)
Ablative अजिरात् (ajirāt) अजिराभ्याम् (ajirābhyām) अजिरेभ्यः (ajirebhyaḥ)
Genitive अजिरस्य (ajirasya) अजिरयोः (ajirayoḥ) अजिराणाम् (ajirāṇām)
Locative अजिरे (ajire) अजिरयोः (ajirayoḥ) अजिरेषु (ajireṣu)

Noun

अजिर (ajirá) n

  1. place to run or fight in, area, court
  2. the body
  3. any object of sense, air, wind, a frog

Declension

Neuter a-stem declension of अजिर
Nom. sg. अजिरम् (ajiram)
Gen. sg. अजिरस्य (ajirasya)
Singular Dual Plural
Nominative अजिरम् (ajiram) अजिरे (ajire) अजिराणि (ajirāṇi)
Vocative अजिर (ajira) अजिरे (ajire) अजिराणि (ajirāṇi)
Accusative अजिरम् (ajiram) अजिरे (ajire) अजिराणि (ajirāṇi)
Instrumental अजिरेण (ajireṇa) अजिराभ्याम् (ajirābhyām) अजिरैः (ajiraiḥ)
Dative अजिरा (ajirā) अजिराभ्याम् (ajirābhyām) अजिरेभ्यः (ajirebhyaḥ)
Ablative अजिरात् (ajirāt) अजिराभ्याम् (ajirābhyām) अजिरेभ्यः (ajirebhyaḥ)
Genitive अजिरस्य (ajirasya) अजिरयोः (ajirayoḥ) अजिराणाम् (ajirāṇām)
Locative अजिरे (ajire) अजिरयोः (ajirayoḥ) अजिरेषु (ajireṣu)