Definify.com

Definition 2024


अदिति

अदिति

Sanskrit

Noun

अदिति (aditi) f

  1. poverty
  2. freedom, safety
  3. boundlessness, infinity
  4. perfection
  5. infinity personified as a goddess
Declension
Feminine i-stem declension of अदिति
Nom. sg. अदितिः (aditiḥ)
Gen. sg. अदित्याः / अदितेः (adityāḥ / aditeḥ)
Singular Dual Plural
Nominative अदितिः (aditiḥ) अदिती (aditī) अदितयः (aditayaḥ)
Vocative अदिते (adite) अदिती (aditī) अदितयः (aditayaḥ)
Accusative अदितिम् (aditim) अदिती (aditī) अदितीः (aditīḥ)
Instrumental अदित्या (adityā) अदितिभ्याम् (aditibhyām) अदितिभिः (aditibhiḥ)
Dative अदित्यै / अदितये (adityai / aditaye) अदितिभ्याम् (aditibhyām) अदितिभ्यः (aditibhyaḥ)
Ablative अदित्याः / अदितेः (adityāḥ / aditeḥ) अदितिभ्याम् (aditibhyām) अदितिभ्यः (aditibhyaḥ)
Genitive अदित्याः / अदितेः (adityāḥ / aditeḥ) अदित्योः (adityoḥ) अदितीनाम् (aditīnām)
Locative अदित्याम् / अदितौ (adityām / aditau) अदित्योः (adityoḥ) अदितिषु (aditiṣu)

Adjective

अदिति (aditi)

  1. unbound
  2. infinite
  3. unbroken, whole
  4. happy
Declension
Masculine i-stem declension of अदिति
Nom. sg. अदितिः (aditiḥ)
Gen. sg. अदितेः (aditeḥ)
Singular Dual Plural
Nominative अदितिः (aditiḥ) अदिती (aditī) अदितयः (aditayaḥ)
Vocative अदिते (adite) अदिती (aditī) अदितयः (aditayaḥ)
Accusative अदितिम् (aditim) अदिती (aditī) अदितीन् (aditīn)
Instrumental अदितिना (aditinā) अदितिभ्याम् (aditibhyām) अदितिभिः (aditibhiḥ)
Dative अदितये (aditaye) अदितिभ्याम् (aditibhyām) अदितिभ्यः (aditibhyaḥ)
Ablative अदितेः (aditeḥ) अदितिभ्याम् (aditibhyām) अदितिभ्यः (aditibhyaḥ)
Genitive अदितेः (aditeḥ) अदित्योः (adityoḥ) अदितीनाम् (aditīnām)
Locative अदितौ (aditau) अदित्योः (adityoḥ) अदितिषु (aditiṣu)
Feminine i-stem declension of अदिति
Nom. sg. अदितिः (aditiḥ)
Gen. sg. अदित्याः / अदितेः (adityāḥ / aditeḥ)
Singular Dual Plural
Nominative अदितिः (aditiḥ) अदिती (aditī) अदितयः (aditayaḥ)
Vocative अदिते (adite) अदिती (aditī) अदितयः (aditayaḥ)
Accusative अदितिम् (aditim) अदिती (aditī) अदितीः (aditīḥ)
Instrumental अदित्या (adityā) अदितिभ्याम् (aditibhyām) अदितिभिः (aditibhiḥ)
Dative अदित्यै / अदितये (adityai / aditaye) अदितिभ्याम् (aditibhyām) अदितिभ्यः (aditibhyaḥ)
Ablative अदित्याः / अदितेः (adityāḥ / aditeḥ) अदितिभ्याम् (aditibhyām) अदितिभ्यः (aditibhyaḥ)
Genitive अदित्याः / अदितेः (adityāḥ / aditeḥ) अदित्योः (adityoḥ) अदितीनाम् (aditīnām)
Locative अदित्याम् / अदितौ (adityām / aditau) अदित्योः (adityoḥ) अदितिषु (aditiṣu)
Neuter i-stem declension of अदिति
Nom. sg. अदिति (aditi)
Gen. sg. अदितिनः (aditinaḥ)
Singular Dual Plural
Nominative अदिति (aditi) अदितिनी (aditinī) अदितीनि (aditīni)
Vocative अदिति (aditi) अदितिनी (aditinī) अदितीनि (aditīni)
Accusative अदिति (aditi) अदितिनी (aditinī) अदितीनि (aditīni)
Instrumental अदितिना (aditinā) अदितिभ्याम् (aditibhyām) अदितिभिः (aditibhiḥ)
Dative अदितिने (aditine) अदितिभ्याम् (aditibhyām) अदितिभ्यः (aditibhyaḥ)
Ablative अदितिनः (aditinaḥ) अदितिभ्याम् (aditibhyām) अदितिभ्यः (aditibhyaḥ)
Genitive अदितिनः (aditinaḥ) अदितिनोः (aditinoḥ) अदितीनाम् (aditīnām)
Locative अदितिनि (aditini) अदितिनोः (aditinoḥ) अदितिषु (aditiṣu)

Etymology 2

Noun

अदिति (aditi) m

  1. death
Declension
Masculine i-stem declension of अदिति
Nom. sg. अदितिः (aditiḥ)
Gen. sg. अदितेः (aditeḥ)
Singular Dual Plural
Nominative अदितिः (aditiḥ) अदिती (aditī) अदितयः (aditayaḥ)
Vocative अदिते (adite) अदिती (aditī) अदितयः (aditayaḥ)
Accusative अदितिम् (aditim) अदिती (aditī) अदितीन् (aditīn)
Instrumental अदितिना (aditinā) अदितिभ्याम् (aditibhyām) अदितिभिः (aditibhiḥ)
Dative अदितये (aditaye) अदितिभ्याम् (aditibhyām) अदितिभ्यः (aditibhyaḥ)
Ablative अदितेः (aditeḥ) अदितिभ्याम् (aditibhyām) अदितिभ्यः (aditibhyaḥ)
Genitive अदितेः (aditeḥ) अदित्योः (adityoḥ) अदितीनाम् (aditīnām)
Locative अदितौ (aditau) अदित्योः (adityoḥ) अदितिषु (aditiṣu)