Definify.com
Definition 2025
अभिनय
अभिनय
Sanskrit
Noun
अभिनय • (abhinaya) m
- acting (indication of a passion or purpose by look & gesture)
- dramatic action that is expressive of sentiment
Declension
| Masculine a-stem declension of अभिनय | |||
|---|---|---|---|
| Nom. sg. | अभिनयः (abhinayaḥ) | ||
| Gen. sg. | अभिनयस्य (abhinayasya) | ||
| Singular | Dual | Plural | |
| Nominative | अभिनयः (abhinayaḥ) | अभिनयौ (abhinayau) | अभिनयाः (abhinayāḥ) |
| Vocative | अभिनय (abhinaya) | अभिनयौ (abhinayau) | अभिनयाः (abhinayāḥ) |
| Accusative | अभिनयम् (abhinayam) | अभिनयौ (abhinayau) | अभिनयान् (abhinayān) |
| Instrumental | अभिनयेण (abhinayeṇa) | अभिनयाभ्याम् (abhinayābhyām) | अभिनयैः (abhinayaiḥ) |
| Dative | अभिनयाय (abhinayāya) | अभिनयाभ्याम् (abhinayābhyām) | अभिनयेभ्यः (abhinayebhyaḥ) |
| Ablative | अभिनयात् (abhinayāt) | अभिनयाभ्याम् (abhinayābhyām) | अभिनयेभ्यः (abhinayebhyaḥ) |
| Genitive | अभिनयस्य (abhinayasya) | अभिनययोः (abhinayayoḥ) | अभिनयाणाम् (abhinayāṇām) |
| Locative | अभिनये (abhinaye) | अभिनययोः (abhinayayoḥ) | अभिनयेषु (abhinayeṣu) |
Related terms
- अभिनयति (abhinayati)
Descendants
- Telugu: అభినయము (abhinayamu)