Definify.com

Definition 2024


अभिनय

अभिनय

Sanskrit

Noun

अभिनय (abhinaya) m

  1. acting (indication of a passion or purpose by look & gesture)
  2. dramatic action that is expressive of sentiment

Declension

Masculine a-stem declension of अभिनय
Nom. sg. अभिनयः (abhinayaḥ)
Gen. sg. अभिनयस्य (abhinayasya)
Singular Dual Plural
Nominative अभिनयः (abhinayaḥ) अभिनयौ (abhinayau) अभिनयाः (abhinayāḥ)
Vocative अभिनय (abhinaya) अभिनयौ (abhinayau) अभिनयाः (abhinayāḥ)
Accusative अभिनयम् (abhinayam) अभिनयौ (abhinayau) अभिनयान् (abhinayān)
Instrumental अभिनयेण (abhinayeṇa) अभिनयाभ्याम् (abhinayābhyām) अभिनयैः (abhinayaiḥ)
Dative अभिनयाय (abhinayāya) अभिनयाभ्याम् (abhinayābhyām) अभिनयेभ्यः (abhinayebhyaḥ)
Ablative अभिनयात् (abhinayāt) अभिनयाभ्याम् (abhinayābhyām) अभिनयेभ्यः (abhinayebhyaḥ)
Genitive अभिनयस्य (abhinayasya) अभिनययोः (abhinayayoḥ) अभिनयाणाम् (abhinayāṇām)
Locative अभिनये (abhinaye) अभिनययोः (abhinayayoḥ) अभिनयेषु (abhinayeṣu)

Related terms

  • अभिनयति (abhinayati)

Descendants

References

  • “Sanskrit Dictionary for Spoken Sanskrit”, in (Please provide the title of the work), accessed 07-31-2012