Definify.com

Definition 2024


अरण्य

अरण्य

Sanskrit

Noun

अरण्य (araṇya) n

  1. forest, wilderness

Declension

Neuter a-stem declension of अरण्य
Nom. sg. अरण्यम् (araṇyam)
Gen. sg. अरण्यस्य (araṇyasya)
Singular Dual Plural
Nominative अरण्यम् (araṇyam) अरण्ये (araṇye) अरण्याणि (araṇyāṇi)
Vocative अरण्य (araṇya) अरण्ये (araṇye) अरण्याणि (araṇyāṇi)
Accusative अरण्यम् (araṇyam) अरण्ये (araṇye) अरण्याणि (araṇyāṇi)
Instrumental अरण्येण (araṇyeṇa) अरण्याभ्याम् (araṇyābhyām) अरण्यैः (araṇyaiḥ)
Dative अरण्या (araṇyā) अरण्याभ्याम् (araṇyābhyām) अरण्येभ्यः (araṇyebhyaḥ)
Ablative अरण्यात् (araṇyāt) अरण्याभ्याम् (araṇyābhyām) अरण्येभ्यः (araṇyebhyaḥ)
Genitive अरण्यस्य (araṇyasya) अरण्ययोः (araṇyayoḥ) अरण्याणाम् (araṇyāṇām)
Locative अरण्ये (araṇye) अरण्ययोः (araṇyayoḥ) अरण्येषु (araṇyeṣu)