Definify.com

Definition 2024


अवि

अवि

Sanskrit

Noun

अवि (ávi) m, f

  1. sheep (mentioned with reference to its wool being used for the soma strainer)
  2. the woollen soma strainer

Declension

Masculine i-stem declension of अवि
Nom. sg. अविः (aviḥ)
Gen. sg. अवेः (aveḥ)
Singular Dual Plural
Nominative अविः (aviḥ) अवी (avī) अवयः (avayaḥ)
Vocative अवे (ave) अवी (avī) अवयः (avayaḥ)
Accusative अविम् (avim) अवी (avī) अवीन् (avīn)
Instrumental अविना (avinā) अविभ्याम् (avibhyām) अविभिः (avibhiḥ)
Dative अवये (avaye) अविभ्याम् (avibhyām) अविभ्यः (avibhyaḥ)
Ablative अवेः (aveḥ) अविभ्याम् (avibhyām) अविभ्यः (avibhyaḥ)
Genitive अवेः (aveḥ) अव्योः (avyoḥ) अवीनाम् (avīnām)
Locative अवौ (avau) अव्योः (avyoḥ) अविषु (aviṣu)
Feminine i-stem declension of अवि
Nom. sg. अविः (aviḥ)
Gen. sg. अव्याः / अवेः (avyāḥ / aveḥ)
Singular Dual Plural
Nominative अविः (aviḥ) अवी (avī) अवयः (avayaḥ)
Vocative अवे (ave) अवी (avī) अवयः (avayaḥ)
Accusative अविम् (avim) अवी (avī) अवीः (avīḥ)
Instrumental अव्या (avyā) अविभ्याम् (avibhyām) अविभिः (avibhiḥ)
Dative अव्यै / अवये (avyai / avaye) अविभ्याम् (avibhyām) अविभ्यः (avibhyaḥ)
Ablative अव्याः / अवेः (avyāḥ / aveḥ) अविभ्याम् (avibhyām) अविभ्यः (avibhyaḥ)
Genitive अव्याः / अवेः (avyāḥ / aveḥ) अव्योः (avyoḥ) अवीनाम् (avīnām)
Locative अव्याम् / अवौ (avyām / avau) अव्योः (avyoḥ) अविषु (aviṣu)

Noun

अवि (ávi) m

  1. protector, lord
  2. the sun
  3. air, wind
  4. mountain
  5. wall, enclosure
  6. a cover made of the skin of mice

Declension

Masculine i-stem declension of अवि
Nom. sg. अविः (aviḥ)
Gen. sg. अवेः (aveḥ)
Singular Dual Plural
Nominative अविः (aviḥ) अवी (avī) अवयः (avayaḥ)
Vocative अवे (ave) अवी (avī) अवयः (avayaḥ)
Accusative अविम् (avim) अवी (avī) अवीन् (avīn)
Instrumental अविना (avinā) अविभ्याम् (avibhyām) अविभिः (avibhiḥ)
Dative अवये (avaye) अविभ्याम् (avibhyām) अविभ्यः (avibhyaḥ)
Ablative अवेः (aveḥ) अविभ्याम् (avibhyām) अविभ्यः (avibhyaḥ)
Genitive अवेः (aveḥ) अव्योः (avyoḥ) अवीनाम् (avīnām)
Locative अवौ (avau) अव्योः (avyoḥ) अविषु (aviṣu)

Noun

अवि (ávi) f

  1. ewe

Declension

Feminine i-stem declension of अवि
Nom. sg. अविः (aviḥ)
Gen. sg. अव्याः / अवेः (avyāḥ / aveḥ)
Singular Dual Plural
Nominative अविः (aviḥ) अवी (avī) अवयः (avayaḥ)
Vocative अवे (ave) अवी (avī) अवयः (avayaḥ)
Accusative अविम् (avim) अवी (avī) अवीः (avīḥ)
Instrumental अव्या (avyā) अविभ्याम् (avibhyām) अविभिः (avibhiḥ)
Dative अव्यै / अवये (avyai / avaye) अविभ्याम् (avibhyām) अविभ्यः (avibhyaḥ)
Ablative अव्याः / अवेः (avyāḥ / aveḥ) अविभ्याम् (avibhyām) अविभ्यः (avibhyaḥ)
Genitive अव्याः / अवेः (avyāḥ / aveḥ) अव्योः (avyoḥ) अवीनाम् (avīnām)
Locative अव्याम् / अवौ (avyām / avau) अव्योः (avyoḥ) अविषु (aviṣu)