Definify.com

Definition 2024


असत्य

असत्य

Sanskrit

Adjective

असत्य (asatya)

  1. false
  2. untrue
  3. lying

Noun

असत्य (asatya) n

  1. lie
  2. untruth
  3. falsehood

Declension

Neuter a-stem declension of असत्य
Nom. sg. असत्यम् (asatyam)
Gen. sg. असत्यस्य (asatyasya)
Singular Dual Plural
Nominative असत्यम् (asatyam) असत्ये (asatye) असत्यानि (asatyāni)
Vocative असत्य (asatya) असत्ये (asatye) असत्यानि (asatyāni)
Accusative असत्यम् (asatyam) असत्ये (asatye) असत्यानि (asatyāni)
Instrumental असत्येन (asatyena) असत्याभ्याम् (asatyābhyām) असत्यैः (asatyaiḥ)
Dative असत्या (asatyā) असत्याभ्याम् (asatyābhyām) असत्येभ्यः (asatyebhyaḥ)
Ablative असत्यात् (asatyāt) असत्याभ्याम् (asatyābhyām) असत्येभ्यः (asatyebhyaḥ)
Genitive असत्यस्य (asatyasya) असत्ययोः (asatyayoḥ) असत्यानाम् (asatyānām)
Locative असत्ये (asatye) असत्ययोः (asatyayoḥ) असत्येषु (asatyeṣu)