Definify.com

Definition 2024


अहम्

अहम्

See also: अहम

Sanskrit

Pronoun

अहम् (ahám)

  1. I

Declension

Declension of अहम्
Nom. sg. अहम् (aham)
Gen. sg. अहम् (aham)
Singular Dual Plural
Nominative अहम् (aham) आवाम् (āvām) वयम् (vayam)
Vocative - (-) - (-) - (-)
Accusative माम् (poetic) मा (mām (poetic) mā) आवाम् (poetic) नौ (āvām (poetic) nau) अस्मान् (poetic) नः (asmān (poetic) naḥ)
Instrumental मया (mayā) आवाभ्याम् (āvābhyām) अस्माभिः (asmābhiḥ)
Dative मह्यम् (poetic) मे (mahyam (poetic) me) आवाभ्याम् (poetic) नौ (āvābhyām (poetic) nau) अस्मभ्यम् (poetic) नः (asmabhyam (poetic) naḥ)
Ablative मत् (mat) आवाभ्याम् (āvābhyām) अस्मत् (asmat)
Genitive मम ('poetic) मे (mama ('poetic) me) आवयोः (poetic) नौ (āvayoḥ (poetic) nau) अस्माकम् (poetic) नः (asmākam (poetic) naḥ)
Locative मयि (mayi) आवयोः (āvayoḥ) अस्मासु (poetic) अस्मे (asmāsu (poetic) asme)