Definify.com

Definition 2024


ईशान

ईशान

Sanskrit

Adjective

ईशान (īśāna)

  1. owning, possessing
  2. rich
  3. ruling (RV., AV., VS., ŚBr., etc.)

Declension

Masculine a-stem declension of ईशान
Nom. sg. ईशानः (īśānaḥ)
Gen. sg. ईशानस्य (īśānasya)
Singular Dual Plural
Nominative ईशानः (īśānaḥ) ईशानौ (īśānau) ईशानाः (īśānāḥ)
Vocative ईशान (īśāna) ईशानौ (īśānau) ईशानाः (īśānāḥ)
Accusative ईशानम् (īśānam) ईशानौ (īśānau) ईशानान् (īśānān)
Instrumental ईशानेन (īśānena) ईशानाभ्याम् (īśānābhyām) ईशानैः (īśānaiḥ)
Dative ईशानाय (īśānāya) ईशानाभ्याम् (īśānābhyām) ईशानेभ्यः (īśānebhyaḥ)
Ablative ईशानात् (īśānāt) ईशानाभ्याम् (īśānābhyām) ईशानेभ्यः (īśānebhyaḥ)
Genitive ईशानस्य (īśānasya) ईशानयोः (īśānayoḥ) ईशानानाम् (īśānānām)
Locative ईशाने (īśāne) ईशानयोः (īśānayoḥ) ईशानेषु (īśāneṣu)
Feminine ā-stem declension of ईशान
Nom. sg. ईशाना (īśānā)
Gen. sg. ईशानायाः (īśānāyāḥ)
Singular Dual Plural
Nominative ईशाना (īśānā) ईशाने (īśāne) ईशानाः (īśānāḥ)
Vocative ईशाने (īśāne) ईशाने (īśāne) ईशानाः (īśānāḥ)
Accusative ईशानाम् (īśānām) ईशाने (īśāne) ईशानाः (īśānāḥ)
Instrumental ईशानया (īśānayā) ईशानाभ्याम् (īśānābhyām) ईशानाभिः (īśānābhiḥ)
Dative ईशानायै (īśānāyai) ईशानाभ्याम् (īśānābhyām) ईशानाभ्यः (īśānābhyaḥ)
Ablative ईशानायाः (īśānāyāḥ) ईशानाभ्याम् (īśānābhyām) ईशानाभ्यः (īśānābhyaḥ)
Genitive ईशानायाः (īśānāyāḥ) ईशानयोः (īśānayoḥ) ईशानानाम् (īśānānām)
Locative ईशानायाम् (īśānāyām) ईशानयोः (īśānayoḥ) ईशानासु (īśānāsu)
Neuter a-stem declension of ईशान
Nom. sg. ईशानम् (īśānam)
Gen. sg. ईशानस्य (īśānasya)
Singular Dual Plural
Nominative ईशानम् (īśānam) ईशाने (īśāne) ईशानानि (īśānāni)
Vocative ईशान (īśāna) ईशाने (īśāne) ईशानानि (īśānāni)
Accusative ईशानम् (īśānam) ईशाने (īśāne) ईशानानि (īśānāni)
Instrumental ईशानेन (īśānena) ईशानाभ्याम् (īśānābhyām) ईशानैः (īśānaiḥ)
Dative ईशाना (īśānā) ईशानाभ्याम् (īśānābhyām) ईशानेभ्यः (īśānebhyaḥ)
Ablative ईशानात् (īśānāt) ईशानाभ्याम् (īśānābhyām) ईशानेभ्यः (īśānebhyaḥ)
Genitive ईशानस्य (īśānasya) ईशानयोः (īśānayoḥ) ईशानानाम् (īśānānām)
Locative ईशाने (īśāne) ईशानयोः (īśānayoḥ) ईशानेषु (īśāneṣu)

Noun

ईशान (īśāna) m

  1. ruler, lord (AV., VS., ŚBr., MBh., Kum., etc.)
  2. an epithet of Shiva-Rudra
  3. a Rudra
  4. the sun as a form of Shiva
  5. a Sadhya
  6. an epithet of Vishnu
  7. name of a man

Declension

Masculine a-stem declension of ईशान
Nom. sg. ईशानः (īśānaḥ)
Gen. sg. ईशानस्य (īśānasya)
Singular Dual Plural
Nominative ईशानः (īśānaḥ) ईशानौ (īśānau) ईशानाः (īśānāḥ)
Vocative ईशान (īśāna) ईशानौ (īśānau) ईशानाः (īśānāḥ)
Accusative ईशानम् (īśānam) ईशानौ (īśānau) ईशानान् (īśānān)
Instrumental ईशानेन (īśānena) ईशानाभ्याम् (īśānābhyām) ईशानैः (īśānaiḥ)
Dative ईशानाय (īśānāya) ईशानाभ्याम् (īśānābhyām) ईशानेभ्यः (īśānebhyaḥ)
Ablative ईशानात् (īśānāt) ईशानाभ्याम् (īśānābhyām) ईशानेभ्यः (īśānebhyaḥ)
Genitive ईशानस्य (īśānasya) ईशानयोः (īśānayoḥ) ईशानानाम् (īśānānām)
Locative ईशाने (īśāne) ईशानयोः (īśānayoḥ) ईशानेषु (īśāneṣu)

Noun

ईशान (īśāna) n

  1. light, splendor (L.)

Declension

Neuter a-stem declension of ईशान
Nom. sg. ईशानम् (īśānam)
Gen. sg. ईशानस्य (īśānasya)
Singular Dual Plural
Nominative ईशानम् (īśānam) ईशाने (īśāne) ईशानानि (īśānāni)
Vocative ईशान (īśāna) ईशाने (īśāne) ईशानानि (īśānāni)
Accusative ईशानम् (īśānam) ईशाने (īśāne) ईशानानि (īśānāni)
Instrumental ईशानेन (īśānena) ईशानाभ्याम् (īśānābhyām) ईशानैः (īśānaiḥ)
Dative ईशाना (īśānā) ईशानाभ्याम् (īśānābhyām) ईशानेभ्यः (īśānebhyaḥ)
Ablative ईशानात् (īśānāt) ईशानाभ्याम् (īśānābhyām) ईशानेभ्यः (īśānebhyaḥ)
Genitive ईशानस्य (īśānasya) ईशानयोः (īśānayoḥ) ईशानानाम् (īśānānām)
Locative ईशाने (īśāne) ईशानयोः (īśānayoḥ) ईशानेषु (īśāneṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0171