Definify.com

Definition 2024


उच्च

उच्च

Sanskrit

Adjective

उच्च (ucca)

  1. high, elevated
  2. tall (MBh., Kum., Śiś., Kathās., etc.)
  3. deep (Caurap.)
  4. loud (Bhartṛ., VarBṛS.)
  5. pronounced with udātta accent (RPrāt., VPrāt., etc.)
  6. intense, violent (R.)

Declension

Masculine a-stem declension of उच्च
Nom. sg. उच्चः (uccaḥ)
Gen. sg. उच्चस्य (uccasya)
Singular Dual Plural
Nominative उच्चः (uccaḥ) उच्चौ (uccau) उच्चाः (uccāḥ)
Vocative उच्च (ucca) उच्चौ (uccau) उच्चाः (uccāḥ)
Accusative उच्चम् (uccam) उच्चौ (uccau) उच्चान् (uccān)
Instrumental उच्चेन (uccena) उच्चाभ्याम् (uccābhyām) उच्चैः (uccaiḥ)
Dative उच्चाय (uccāya) उच्चाभ्याम् (uccābhyām) उच्चेभ्यः (uccebhyaḥ)
Ablative उच्चात् (uccāt) उच्चाभ्याम् (uccābhyām) उच्चेभ्यः (uccebhyaḥ)
Genitive उच्चस्य (uccasya) उच्चयोः (uccayoḥ) उच्चानाम् (uccānām)
Locative उच्चे (ucce) उच्चयोः (uccayoḥ) उच्चेषु (ucceṣu)
Feminine ā-stem declension of उच्च
Nom. sg. उच्चा (uccā)
Gen. sg. उच्चायाः (uccāyāḥ)
Singular Dual Plural
Nominative उच्चा (uccā) उच्चे (ucce) उच्चाः (uccāḥ)
Vocative उच्चे (ucce) उच्चे (ucce) उच्चाः (uccāḥ)
Accusative उच्चाम् (uccām) उच्चे (ucce) उच्चाः (uccāḥ)
Instrumental उच्चया (uccayā) उच्चाभ्याम् (uccābhyām) उच्चाभिः (uccābhiḥ)
Dative उच्चायै (uccāyai) उच्चाभ्याम् (uccābhyām) उच्चाभ्यः (uccābhyaḥ)
Ablative उच्चायाः (uccāyāḥ) उच्चाभ्याम् (uccābhyām) उच्चाभ्यः (uccābhyaḥ)
Genitive उच्चायाः (uccāyāḥ) उच्चयोः (uccayoḥ) उच्चानाम् (uccānām)
Locative उच्चायाम् (uccāyām) उच्चयोः (uccayoḥ) उच्चासु (uccāsu)
Neuter a-stem declension of उच्च
Nom. sg. उच्चम् (uccam)
Gen. sg. उच्चस्य (uccasya)
Singular Dual Plural
Nominative उच्चम् (uccam) उच्चे (ucce) उच्चानि (uccāni)
Vocative उच्च (ucca) उच्चे (ucce) उच्चानि (uccāni)
Accusative उच्चम् (uccam) उच्चे (ucce) उच्चानि (uccāni)
Instrumental उच्चेन (uccena) उच्चाभ्याम् (uccābhyām) उच्चैः (uccaiḥ)
Dative उच्चा (uccā) उच्चाभ्याम् (uccābhyām) उच्चेभ्यः (uccebhyaḥ)
Ablative उच्चात् (uccāt) उच्चाभ्याम् (uccābhyām) उच्चेभ्यः (uccebhyaḥ)
Genitive उच्चस्य (uccasya) उच्चयोः (uccayoḥ) उच्चानाम् (uccānām)
Locative उच्चे (ucce) उच्चयोः (uccayoḥ) उच्चेषु (ucceṣu)

Noun

उच्च (ucca) m

  1. height (MBh.)
  2. apex of a planet's orbit (R., etc.)

Declension

Masculine a-stem declension of उच्च
Nom. sg. उच्चः (uccaḥ)
Gen. sg. उच्चस्य (uccasya)
Singular Dual Plural
Nominative उच्चः (uccaḥ) उच्चौ (uccau) उच्चाः (uccāḥ)
Vocative उच्च (ucca) उच्चौ (uccau) उच्चाः (uccāḥ)
Accusative उच्चम् (uccam) उच्चौ (uccau) उच्चान् (uccān)
Instrumental उच्चेन (uccena) उच्चाभ्याम् (uccābhyām) उच्चैः (uccaiḥ)
Dative उच्चाय (uccāya) उच्चाभ्याम् (uccābhyām) उच्चेभ्यः (uccebhyaḥ)
Ablative उच्चात् (uccāt) उच्चाभ्याम् (uccābhyām) उच्चेभ्यः (uccebhyaḥ)
Genitive उच्चस्य (uccasya) उच्चयोः (uccayoḥ) उच्चानाम् (uccānām)
Locative उच्चे (ucce) उच्चयोः (uccayoḥ) उच्चेषु (ucceṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0172