Definify.com

Definition 2024


ऊर्णा

ऊर्णा

Sanskrit

Noun

ऊर्णा (ū́rṇā) f

  1. wool, a woollen thread, thread
  2. cobweb
  3. circle of hair between the eyebrows

Declension

Feminine ā-stem declension of ऊर्णा
Nom. sg. ऊर्णा (ūrṇā)
Gen. sg. ऊर्णायाः (ūrṇāyāḥ)
Singular Dual Plural
Nominative ऊर्णा (ūrṇā) ऊर्णे (ūrṇe) ऊर्णाः (ūrṇāḥ)
Vocative ऊर्णे (ūrṇe) ऊर्णे (ūrṇe) ऊर्णाः (ūrṇāḥ)
Accusative ऊर्णाम् (ūrṇām) ऊर्णे (ūrṇe) ऊर्णाः (ūrṇāḥ)
Instrumental ऊर्णया (ūrṇayā) ऊर्णाभ्याम् (ūrṇābhyām) ऊर्णाभिः (ūrṇābhiḥ)
Dative ऊर्णायै (ūrṇāyai) ऊर्णाभ्याम् (ūrṇābhyām) ऊर्णाभ्यः (ūrṇābhyaḥ)
Ablative ऊर्णायाः (ūrṇāyāḥ) ऊर्णाभ्याम् (ūrṇābhyām) ऊर्णाभ्यः (ūrṇābhyaḥ)
Genitive ऊर्णायाः (ūrṇāyāḥ) ऊर्णयोः (ūrṇayoḥ) ऊर्णानाम् (ūrṇānām)
Locative ऊर्णायाम् (ūrṇāyām) ऊर्णयोः (ūrṇayoḥ) ऊर्णासु (ūrṇāsu)