Definify.com

Definition 2024


कुञ्चिका

कुञ्चिका

Sanskrit

Noun

कुञ्चिका (kuñcikā) f

  1. key
  2. name of a fish (=कुचिक (kucika))
  3. a plant bearing a red and black seed used as a weight (Abrus precatorius)
  4. fennel-flower seed (Nigella indica)
  5. reed (Trigonella foenum-graecum)
  6. the branch or shoot of a bamboo
  7. the bawd
  8. "key", of a commentary on the mañjūṣā (compare केलिकुञ्चिका (keli-kuñcikā))

Declension

Feminine ā-stem declension of कुञ्चिका
Nom. sg. कुञ्चिका (kuñcikā)
Gen. sg. कुञ्चिकायाः (kuñcikāyāḥ)
Singular Dual Plural
Nominative कुञ्चिका (kuñcikā) कुञ्चिके (kuñcike) कुञ्चिकाः (kuñcikāḥ)
Vocative कुञ्चिके (kuñcike) कुञ्चिके (kuñcike) कुञ्चिकाः (kuñcikāḥ)
Accusative कुञ्चिकाम् (kuñcikām) कुञ्चिके (kuñcike) कुञ्चिकाः (kuñcikāḥ)
Instrumental कुञ्चिकया (kuñcikayā) कुञ्चिकाभ्याम् (kuñcikābhyām) कुञ्चिकाभिः (kuñcikābhiḥ)
Dative कुञ्चिकायै (kuñcikāyai) कुञ्चिकाभ्याम् (kuñcikābhyām) कुञ्चिकाभ्यः (kuñcikābhyaḥ)
Ablative कुञ्चिकायाः (kuñcikāyāḥ) कुञ्चिकाभ्याम् (kuñcikābhyām) कुञ्चिकाभ्यः (kuñcikābhyaḥ)
Genitive कुञ्चिकायाः (kuñcikāyāḥ) कुञ्चिकयोः (kuñcikayoḥ) कुञ्चिकानाम् (kuñcikānām)
Locative कुञ्चिकायाम् (kuñcikāyām) कुञ्चिकयोः (kuñcikayoḥ) कुञ्चिकासु (kuñcikāsu)

Descendants

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0287