Definify.com

Definition 2024


ग्रीवा

ग्रीवा

See also: गौरव and गर्व

Sanskrit

Noun

ग्रीवा (grīvā́) f

  1. the back part of the neck, nape, neck (in the earlier literature generally used in plural)
    • RV 6.48.17d
      मा काकम्बीरमुद वर्हो वनस्पतिमशस्तीर्वि हि नीनशः |
      मोत सूरो अह एवा चन ग्रीवा आदधते वेः ||
      mā kākambīramud vṛho vanaspatimaśastīrvi hi nīnaśaḥ |
      mota sūro aha evā cana grīvā ādadhate veḥ ||
      Tear not up by the roots the Kakambira tree: destroy thou all malignity.
      Let them not snare by day the neck of that Celestial Bird the Sun.

Declension

Feminine ā-stem declension of ग्रीवा
Nom. sg. ग्रीवा (grīvā)
Gen. sg. ग्रीवायाः (grīvāyāḥ)
Singular Dual Plural
Nominative ग्रीवा (grīvā) ग्रीवे (grīve) ग्रीवाः (grīvāḥ)
Vocative ग्रीवे (grīve) ग्रीवे (grīve) ग्रीवाः (grīvāḥ)
Accusative ग्रीवाम् (grīvām) ग्रीवे (grīve) ग्रीवाः (grīvāḥ)
Instrumental ग्रीवया (grīvayā) ग्रीवाभ्याम् (grīvābhyām) ग्रीवाभिः (grīvābhiḥ)
Dative ग्रीवायै (grīvāyai) ग्रीवाभ्याम् (grīvābhyām) ग्रीवाभ्यः (grīvābhyaḥ)
Ablative ग्रीवायाः (grīvāyāḥ) ग्रीवाभ्याम् (grīvābhyām) ग्रीवाभ्यः (grīvābhyaḥ)
Genitive ग्रीवायाः (grīvāyāḥ) ग्रीवयोः (grīvayoḥ) ग्रीवाणाम् (grīvāṇām)
Locative ग्रीवायाम् (grīvāyām) ग्रीवयोः (grīvayoḥ) ग्रीवासु (grīvāsu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0374