Definify.com

Definition 2024


चाप

चाप

See also: चुप, चाँपो, and Appendix:Variations of "capa"

Hindi

Noun

चाप (cāp) m (Urdu spelling چاپ)

  1. bow
  2. arc

Synonyms


Sanskrit

Noun

चाप (cāpa) n, m

  1. bow
  2. arc

Declension

Masculine a-stem declension of चाप
Nom. sg. चापः (cāpaḥ)
Gen. sg. चापस्य (cāpasya)
Singular Dual Plural
Nominative चापः (cāpaḥ) चापौ (cāpau) चापाः (cāpāḥ)
Vocative चाप (cāpa) चापौ (cāpau) चापाः (cāpāḥ)
Accusative चापम् (cāpam) चापौ (cāpau) चापान् (cāpān)
Instrumental चापेन (cāpena) चापाभ्याम् (cāpābhyām) चापैः (cāpaiḥ)
Dative चापाय (cāpāya) चापाभ्याम् (cāpābhyām) चापेभ्यः (cāpebhyaḥ)
Ablative चापात् (cāpāt) चापाभ्याम् (cāpābhyām) चापेभ्यः (cāpebhyaḥ)
Genitive चापस्य (cāpasya) चापयोः (cāpayoḥ) चापानाम् (cāpānām)
Locative चापे (cāpe) चापयोः (cāpayoḥ) चापेषु (cāpeṣu)
Neuter a-stem declension of चाप
Nom. sg. चापम् (cāpam)
Gen. sg. चापस्य (cāpasya)
Singular Dual Plural
Nominative चापम् (cāpam) चापे (cāpe) चापानि (cāpāni)
Vocative चाप (cāpa) चापे (cāpe) चापानि (cāpāni)
Accusative चापम् (cāpam) चापे (cāpe) चापानि (cāpāni)
Instrumental चापेन (cāpena) चापाभ्याम् (cāpābhyām) चापैः (cāpaiḥ)
Dative चापा (cāpā) चापाभ्याम् (cāpābhyām) चापेभ्यः (cāpebhyaḥ)
Ablative चापात् (cāpāt) चापाभ्याम् (cāpābhyām) चापेभ्यः (cāpebhyaḥ)
Genitive चापस्य (cāpasya) चापयोः (cāpayoḥ) चापानाम् (cāpānām)
Locative चापे (cāpe) चापयोः (cāpayoḥ) चापेषु (cāpeṣu)