Definify.com

Definition 2024


जिह्वा

जिह्वा

Sanskrit

Noun

जिह्वा (jihvā́) f

  1. tongue

Declension

Feminine ā-stem declension of जिह्वा
Nom. sg. जिह्वा (jihvā)
Gen. sg. जिह्वायाः (jihvāyāḥ)
Singular Dual Plural
Nominative जिह्वा (jihvā) जिह्वे (jihve) जिह्वाः (jihvāḥ)
Vocative जिह्वे (jihve) जिह्वे (jihve) जिह्वाः (jihvāḥ)
Accusative जिह्वाम् (jihvām) जिह्वे (jihve) जिह्वाः (jihvāḥ)
Instrumental जिह्वया (jihvayā) जिह्वाभ्याम् (jihvābhyām) जिह्वाभिः (jihvābhiḥ)
Dative जिह्वायै (jihvāyai) जिह्वाभ्याम् (jihvābhyām) जिह्वाभ्यः (jihvābhyaḥ)
Ablative जिह्वायाः (jihvāyāḥ) जिह्वाभ्याम् (jihvābhyām) जिह्वाभ्यः (jihvābhyaḥ)
Genitive जिह्वायाः (jihvāyāḥ) जिह्वयोः (jihvayoḥ) जिह्वानाम् (jihvānām)
Locative जिह्वायाम् (jihvāyām) जिह्वयोः (jihvayoḥ) जिह्वासु (jihvāsu)

Descendants

See also