Definify.com

Definition 2024


त्रिज्या

त्रिज्या

Sanskrit

Noun

त्रिज्या (trijyā) f

  1. radius

Declension

Feminine ā-stem declension of त्रिज्या
Nom. sg. त्रिज्या (trijyā)
Gen. sg. त्रिज्यायाः (trijyāyāḥ)
Singular Dual Plural
Nominative त्रिज्या (trijyā) त्रिज्ये (trijye) त्रिज्याः (trijyāḥ)
Vocative त्रिज्ये (trijye) त्रिज्ये (trijye) त्रिज्याः (trijyāḥ)
Accusative त्रिज्याम् (trijyām) त्रिज्ये (trijye) त्रिज्याः (trijyāḥ)
Instrumental त्रिज्यया (trijyayā) त्रिज्याभ्याम् (trijyābhyām) त्रिज्याभिः (trijyābhiḥ)
Dative त्रिज्यायै (trijyāyai) त्रिज्याभ्याम् (trijyābhyām) त्रिज्याभ्यः (trijyābhyaḥ)
Ablative त्रिज्यायाः (trijyāyāḥ) त्रिज्याभ्याम् (trijyābhyām) त्रिज्याभ्यः (trijyābhyaḥ)
Genitive त्रिज्यायाः (trijyāyāḥ) त्रिज्ययोः (trijyayoḥ) त्रिज्यानाम् (trijyānām)
Locative त्रिज्यायाम् (trijyāyām) त्रिज्ययोः (trijyayoḥ) त्रिज्यासु (trijyāsu)