Definify.com

Definition 2024


द्राक्षा

द्राक्षा

Sanskrit

Noun

द्राक्षा (drākṣā) f

  1. vine, grape

Declension

Feminine ā-stem declension of द्राक्षा
Nom. sg. द्राक्षा (drākṣā)
Gen. sg. द्राक्षायाः (drākṣāyāḥ)
Singular Dual Plural
Nominative द्राक्षा (drākṣā) द्राक्षे (drākṣe) द्राक्षाः (drākṣāḥ)
Vocative द्राक्षे (drākṣe) द्राक्षे (drākṣe) द्राक्षाः (drākṣāḥ)
Accusative द्राक्षाम् (drākṣām) द्राक्षे (drākṣe) द्राक्षाः (drākṣāḥ)
Instrumental द्राक्षया (drākṣayā) द्राक्षाभ्याम् (drākṣābhyām) द्राक्षाभिः (drākṣābhiḥ)
Dative द्राक्षायै (drākṣāyai) द्राक्षाभ्याम् (drākṣābhyām) द्राक्षाभ्यः (drākṣābhyaḥ)
Ablative द्राक्षायाः (drākṣāyāḥ) द्राक्षाभ्याम् (drākṣābhyām) द्राक्षाभ्यः (drākṣābhyaḥ)
Genitive द्राक्षायाः (drākṣāyāḥ) द्राक्षयोः (drākṣayoḥ) द्राक्षाणाम् (drākṣāṇām)
Locative द्राक्षायाम् (drākṣāyām) द्राक्षयोः (drākṣayoḥ) द्राक्षासु (drākṣāsu)