Definify.com

Definition 2024


द्वीप

द्वीप

Hindi

Noun

द्वीप (dvīp) m

  1. (geography) island

Synonyms

  • जज़ीरा (jazīrā)
  • टापू (ṭāpū)

Sanskrit

Noun

द्वीप (dvīpa) n, m

  1. island, peninsula
  2. sandbank
  3. division of the terrestrial world

Declension

Masculine a-stem declension of द्वीप
Nom. sg. द्वीपः (dvīpaḥ)
Gen. sg. द्वीपस्य (dvīpasya)
Singular Dual Plural
Nominative द्वीपः (dvīpaḥ) द्वीपौ (dvīpau) द्वीपाः (dvīpāḥ)
Vocative द्वीप (dvīpa) द्वीपौ (dvīpau) द्वीपाः (dvīpāḥ)
Accusative द्वीपम् (dvīpam) द्वीपौ (dvīpau) द्वीपान् (dvīpān)
Instrumental द्वीपेन (dvīpena) द्वीपाभ्याम् (dvīpābhyām) द्वीपैः (dvīpaiḥ)
Dative द्वीपाय (dvīpāya) द्वीपाभ्याम् (dvīpābhyām) द्वीपेभ्यः (dvīpebhyaḥ)
Ablative द्वीपात् (dvīpāt) द्वीपाभ्याम् (dvīpābhyām) द्वीपेभ्यः (dvīpebhyaḥ)
Genitive द्वीपस्य (dvīpasya) द्वीपयोः (dvīpayoḥ) द्वीपानाम् (dvīpānām)
Locative द्वीपे (dvīpe) द्वीपयोः (dvīpayoḥ) द्वीपेषु (dvīpeṣu)
Neuter a-stem declension of द्वीप
Nom. sg. द्वीपम् (dvīpam)
Gen. sg. द्वीपस्य (dvīpasya)
Singular Dual Plural
Nominative द्वीपम् (dvīpam) द्वीपे (dvīpe) द्वीपानि (dvīpāni)
Vocative द्वीप (dvīpa) द्वीपे (dvīpe) द्वीपानि (dvīpāni)
Accusative द्वीपम् (dvīpam) द्वीपे (dvīpe) द्वीपानि (dvīpāni)
Instrumental द्वीपेन (dvīpena) द्वीपाभ्याम् (dvīpābhyām) द्वीपैः (dvīpaiḥ)
Dative द्वीपा (dvīpā) द्वीपाभ्याम् (dvīpābhyām) द्वीपेभ्यः (dvīpebhyaḥ)
Ablative द्वीपात् (dvīpāt) द्वीपाभ्याम् (dvīpābhyām) द्वीपेभ्यः (dvīpebhyaḥ)
Genitive द्वीपस्य (dvīpasya) द्वीपयोः (dvīpayoḥ) द्वीपानाम् (dvīpānām)
Locative द्वीपे (dvīpe) द्वीपयोः (dvīpayoḥ) द्वीपेषु (dvīpeṣu)

Descendants