Definify.com

Definition 2024


नाभि

नाभि

Hindi

Noun

नाभि (nābhi) f (Urdu spelling نابھی)

  1. navel

Synonyms


Sanskrit

Etymology

From Proto-Indo-European *h₃nobʰilos (navel).

Noun

नाभि (nābhi) f

  1. navel
  2. center

Declension

Feminine i-stem declension of नाभि
Nom. sg. नाभिः (nābhiḥ)
Gen. sg. नाभ्याः / नाभेः (nābhyāḥ / nābheḥ)
Singular Dual Plural
Nominative नाभिः (nābhiḥ) नाभी (nābhī) नाभयः (nābhayaḥ)
Vocative नाभे (nābhe) नाभी (nābhī) नाभयः (nābhayaḥ)
Accusative नाभिम् (nābhim) नाभी (nābhī) नाभीः (nābhīḥ)
Instrumental नाभ्या (nābhyā) नाभिभ्याम् (nābhibhyām) नाभिभिः (nābhibhiḥ)
Dative नाभ्यै / नाभये (nābhyai / nābhaye) नाभिभ्याम् (nābhibhyām) नाभिभ्यः (nābhibhyaḥ)
Ablative नाभ्याः / नाभेः (nābhyāḥ / nābheḥ) नाभिभ्याम् (nābhibhyām) नाभिभ्यः (nābhibhyaḥ)
Genitive नाभ्याः / नाभेः (nābhyāḥ / nābheḥ) नाभ्योः (nābhyoḥ) नाभीनाम् (nābhīnām)
Locative नाभ्याम् / नाभौ (nābhyām / nābhau) नाभ्योः (nābhyoḥ) नाभिषु (nābhiṣu)