Definify.com

Definition 2024


नारायण

नारायण

Sanskrit

Adjective

नारायण (nārāyaṇá) m

  1. Of or pertaining to Narayana or Krishna

Declension

Masculine a-stem declension of नारायण
Nom. sg. नारायणः (nārāyaṇaḥ)
Gen. sg. नारायणस्य (nārāyaṇasya)
Singular Dual Plural
Nominative नारायणः (nārāyaṇaḥ) नारायणौ (nārāyaṇau) नारायणाः (nārāyaṇāḥ)
Vocative नारायण (nārāyaṇa) नारायणौ (nārāyaṇau) नारायणाः (nārāyaṇāḥ)
Accusative नारायणम् (nārāyaṇam) नारायणौ (nārāyaṇau) नारायणान् (nārāyaṇān)
Instrumental नारायणेन (nārāyaṇena) नारायणाभ्याम् (nārāyaṇābhyām) नारायणैः (nārāyaṇaiḥ)
Dative नारायणाय (nārāyaṇāya) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
Ablative नारायणात् (nārāyaṇāt) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
Genitive नारायणस्य (nārāyaṇasya) नारायणयोः (nārāyaṇayoḥ) नारायणानाम् (nārāyaṇānām)
Locative नारायणे (nārāyaṇe) नारायणयोः (nārāyaṇayoḥ) नारायणेषु (nārāyaṇeṣu)
Feminine ī-stem declension of नारायण
Nom. sg. नारायणी (nārāyaṇī)
Gen. sg. नारायण्याः (nārāyaṇyāḥ)
Singular Dual Plural
Nominative नारायणी (nārāyaṇī) नारायण्यौ (nārāyaṇyau) नारायण्यः (nārāyaṇyaḥ)
Vocative नारायणि (nārāyaṇi) नारायण्यौ (nārāyaṇyau) नारायण्यः (nārāyaṇyaḥ)
Accusative नारायणीम् (nārāyaṇīm) नारायण्यौ (nārāyaṇyau) नारायणीः (nārāyaṇīḥ)
Instrumental नारायण्या (nārāyaṇyā) नारायणीभ्याम् (nārāyaṇībhyām) नारायणीभिः (nārāyaṇībhiḥ)
Dative नारायण्यै (nārāyaṇyai) नारायणीभ्याम् (nārāyaṇībhyām) नारायणीभ्यः (nārāyaṇībhyaḥ)
Ablative नारायण्याः (nārāyaṇyāḥ) नारायणीभ्याम् (nārāyaṇībhyām) नारायणीभ्यः (nārāyaṇībhyaḥ)
Genitive नारायण्याः (nārāyaṇyāḥ) नारायण्योः (nārāyaṇyoḥ) नारायणीनाम् (nārāyaṇīnām)
Locative नारायण्याम् (nārāyaṇyām) नारायण्योः (nārāyaṇyoḥ) नारायणीषु (nārāyaṇīṣu)
Neuter a-stem declension of नारायण
Nom. sg. नारायणम् (nārāyaṇam)
Gen. sg. नारायणस्य (nārāyaṇasya)
Singular Dual Plural
Nominative नारायणम् (nārāyaṇam) नारायणे (nārāyaṇe) नारायणानि (nārāyaṇāni)
Vocative नारायण (nārāyaṇa) नारायणे (nārāyaṇe) नारायणानि (nārāyaṇāni)
Accusative नारायणम् (nārāyaṇam) नारायणे (nārāyaṇe) नारायणानि (nārāyaṇāni)
Instrumental नारायणेन (nārāyaṇena) नारायणाभ्याम् (nārāyaṇābhyām) नारायणैः (nārāyaṇaiḥ)
Dative नारायणा (nārāyaṇā) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
Ablative नारायणात् (nārāyaṇāt) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
Genitive नारायणस्य (nārāyaṇasya) नारायणयोः (nārāyaṇayoḥ) नारायणानाम् (nārāyaṇānām)
Locative नारायणे (nārāyaṇe) नारायणयोः (nārāyaṇayoḥ) नारायणेषु (nārāyaṇeṣu)

Noun

नारायण (nārāyaṇá) n

  1. Name of the ground on the banks of the Ganges for a distance of 4 cubits from he water.
  2. a particular medicinal powder
  3. a medical oil expressed from various plants

Declension

Neuter a-stem declension of नारायण
Nom. sg. नारायणम् (nārāyaṇam)
Gen. sg. नारायणस्य (nārāyaṇasya)
Singular Dual Plural
Nominative नारायणम् (nārāyaṇam) नारायणे (nārāyaṇe) नारायणानि (nārāyaṇāni)
Vocative नारायण (nārāyaṇa) नारायणे (nārāyaṇe) नारायणानि (nārāyaṇāni)
Accusative नारायणम् (nārāyaṇam) नारायणे (nārāyaṇe) नारायणानि (nārāyaṇāni)
Instrumental नारायणेन (nārāyaṇena) नारायणाभ्याम् (nārāyaṇābhyām) नारायणैः (nārāyaṇaiḥ)
Dative नारायणा (nārāyaṇā) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
Ablative नारायणात् (nārāyaṇāt) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
Genitive नारायणस्य (nārāyaṇasya) नारायणयोः (nārāyaṇayoḥ) नारायणानाम् (nārāyaṇānām)
Locative नारायणे (nārāyaṇe) नारायणयोः (nārāyaṇayoḥ) नारायणेषु (nārāyaṇeṣu)

Proper noun

नारायण (Nārāyaṇá) m

  1. the son of the original Man; an epithet of Vishnu or Krishna - Narayana
  2. the purusha-hymn
  3. (as a synonym of Vishnu) Name of the 2nd month
  4. a mystical name of the letter 'ā'
  5. In classical literature, the name of several men and commentators.

Declension

Masculine a-stem declension of नारायण
Nom. sg. नारायणः (nārāyaṇaḥ)
Gen. sg. नारायणस्य (nārāyaṇasya)
Singular Dual Plural
Nominative नारायणः (nārāyaṇaḥ) नारायणौ (nārāyaṇau) नारायणाः (nārāyaṇāḥ)
Vocative नारायण (nārāyaṇa) नारायणौ (nārāyaṇau) नारायणाः (nārāyaṇāḥ)
Accusative नारायणम् (nārāyaṇam) नारायणौ (nārāyaṇau) नारायणान् (nārāyaṇān)
Instrumental नारायणेन (nārāyaṇena) नारायणाभ्याम् (nārāyaṇābhyām) नारायणैः (nārāyaṇaiḥ)
Dative नारायणाय (nārāyaṇāya) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
Ablative नारायणात् (nārāyaṇāt) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
Genitive नारायणस्य (nārāyaṇasya) नारायणयोः (nārāyaṇayoḥ) नारायणानाम् (nārāyaṇānām)
Locative नारायणे (nārāyaṇe) नारायणयोः (nārāyaṇayoḥ) नारायणेषु (nārāyaṇeṣu)