Definify.com

Definition 2024


परिमाण

परिमाण

Sanskrit

Noun

परिमाण (parimāṇa) n

  1. dimension

Declension

Neuter a-stem declension of परिमाण
Nom. sg. परिमाणम् (parimāṇam)
Gen. sg. परिमाणस्य (parimāṇasya)
Singular Dual Plural
Nominative परिमाणम् (parimāṇam) परिमाणे (parimāṇe) परिमाणानि (parimāṇāni)
Vocative परिमाण (parimāṇa) परिमाणे (parimāṇe) परिमाणानि (parimāṇāni)
Accusative परिमाणम् (parimāṇam) परिमाणे (parimāṇe) परिमाणानि (parimāṇāni)
Instrumental परिमाणेन (parimāṇena) परिमाणाभ्याम् (parimāṇābhyām) परिमाणैः (parimāṇaiḥ)
Dative परिमाणा (parimāṇā) परिमाणाभ्याम् (parimāṇābhyām) परिमाणेभ्यः (parimāṇebhyaḥ)
Ablative परिमाणात् (parimāṇāt) परिमाणाभ्याम् (parimāṇābhyām) परिमाणेभ्यः (parimāṇebhyaḥ)
Genitive परिमाणस्य (parimāṇasya) परिमाणयोः (parimāṇayoḥ) परिमाणानाम् (parimāṇānām)
Locative परिमाणे (parimāṇe) परिमाणयोः (parimāṇayoḥ) परिमाणेषु (parimāṇeṣu)