Definify.com

Definition 2024


पलाल

पलाल

See also: पुल्ल

Sanskrit

Noun

पलाल (palāla) n, m

  1. a stalk, straw
  2. the stalk of the Sorghum, Indian millet

Declension

Masculine a-stem declension of पलाल
Nom. sg. पलालः (palālaḥ)
Gen. sg. पलालस्य (palālasya)
Singular Dual Plural
Nominative पलालः (palālaḥ) पलालौ (palālau) पलालाः (palālāḥ)
Vocative पलाल (palāla) पलालौ (palālau) पलालाः (palālāḥ)
Accusative पलालम् (palālam) पलालौ (palālau) पलालान् (palālān)
Instrumental पलालेन (palālena) पलालाभ्याम् (palālābhyām) पलालैः (palālaiḥ)
Dative पलालाय (palālāya) पलालाभ्याम् (palālābhyām) पलालेभ्यः (palālebhyaḥ)
Ablative पलालात् (palālāt) पलालाभ्याम् (palālābhyām) पलालेभ्यः (palālebhyaḥ)
Genitive पलालस्य (palālasya) पलालयोः (palālayoḥ) पलालानाम् (palālānām)
Locative पलाले (palāle) पलालयोः (palālayoḥ) पलालेषु (palāleṣu)
Neuter a-stem declension of पलाल
Nom. sg. पलालम् (palālam)
Gen. sg. पलालस्य (palālasya)
Singular Dual Plural
Nominative पलालम् (palālam) पलाले (palāle) पलालानि (palālāni)
Vocative पलाल (palāla) पलाले (palāle) पलालानि (palālāni)
Accusative पलालम् (palālam) पलाले (palāle) पलालानि (palālāni)
Instrumental पलालेन (palālena) पलालाभ्याम् (palālābhyām) पलालैः (palālaiḥ)
Dative पलाला (palālā) पलालाभ्याम् (palālābhyām) पलालेभ्यः (palālebhyaḥ)
Ablative पलालात् (palālāt) पलालाभ्याम् (palālābhyām) पलालेभ्यः (palālebhyaḥ)
Genitive पलालस्य (palālasya) पलालयोः (palālayoḥ) पलालानाम् (palālānām)
Locative पलाले (palāle) पलालयोः (palālayoḥ) पलालेषु (palāleṣu)

Proper noun

पलाल (palāla) m

  1. name of a demon inimical to children

Declension

Masculine a-stem declension of पलाल
Nom. sg. पलालः (palālaḥ)
Gen. sg. पलालस्य (palālasya)
Singular Dual Plural
Nominative पलालः (palālaḥ) पलालौ (palālau) पलालाः (palālāḥ)
Vocative पलाल (palāla) पलालौ (palālau) पलालाः (palālāḥ)
Accusative पलालम् (palālam) पलालौ (palālau) पलालान् (palālān)
Instrumental पलालेन (palālena) पलालाभ्याम् (palālābhyām) पलालैः (palālaiḥ)
Dative पलालाय (palālāya) पलालाभ्याम् (palālābhyām) पलालेभ्यः (palālebhyaḥ)
Ablative पलालात् (palālāt) पलालाभ्याम् (palālābhyām) पलालेभ्यः (palālebhyaḥ)
Genitive पलालस्य (palālasya) पलालयोः (palālayoḥ) पलालानाम् (palālānām)
Locative पलाले (palāle) पलालयोः (palālayoḥ) पलालेषु (palāleṣu)