Definify.com

Definition 2024


पलित

पलित

Sanskrit

Adjective

पलित (palitá)

  1. grey, hoary, old, aged

Declension

Masculine a-stem declension of पलित
Nom. sg. पलितः (palitaḥ)
Gen. sg. पलितस्य (palitasya)
Singular Dual Plural
Nominative पलितः (palitaḥ) पलितौ (palitau) पलिताः (palitāḥ)
Vocative पलित (palita) पलितौ (palitau) पलिताः (palitāḥ)
Accusative पलितम् (palitam) पलितौ (palitau) पलितान् (palitān)
Instrumental पलितेन (palitena) पलिताभ्याम् (palitābhyām) पलितैः (palitaiḥ)
Dative पलिताय (palitāya) पलिताभ्याम् (palitābhyām) पलितेभ्यः (palitebhyaḥ)
Ablative पलितात् (palitāt) पलिताभ्याम् (palitābhyām) पलितेभ्यः (palitebhyaḥ)
Genitive पलितस्य (palitasya) पलितयोः (palitayoḥ) पलितानाम् (palitānām)
Locative पलिते (palite) पलितयोः (palitayoḥ) पलितेषु (paliteṣu)
Feminine ā-stem declension of पलित
Nom. sg. पलिता (palitā)
Gen. sg. पलितायाः (palitāyāḥ)
Singular Dual Plural
Nominative पलिता (palitā) पलिते (palite) पलिताः (palitāḥ)
Vocative पलिते (palite) पलिते (palite) पलिताः (palitāḥ)
Accusative पलिताम् (palitām) पलिते (palite) पलिताः (palitāḥ)
Instrumental पलितया (palitayā) पलिताभ्याम् (palitābhyām) पलिताभिः (palitābhiḥ)
Dative पलितायै (palitāyai) पलिताभ्याम् (palitābhyām) पलिताभ्यः (palitābhyaḥ)
Ablative पलितायाः (palitāyāḥ) पलिताभ्याम् (palitābhyām) पलिताभ्यः (palitābhyaḥ)
Genitive पलितायाः (palitāyāḥ) पलितयोः (palitayoḥ) पलितानाम् (palitānām)
Locative पलितायाम् (palitāyām) पलितयोः (palitayoḥ) पलितासु (palitāsu)
Neuter a-stem declension of पलित
Nom. sg. पलितम् (palitam)
Gen. sg. पलितस्य (palitasya)
Singular Dual Plural
Nominative पलितम् (palitam) पलिते (palite) पलितानि (palitāni)
Vocative पलित (palita) पलिते (palite) पलितानि (palitāni)
Accusative पलितम् (palitam) पलिते (palite) पलितानि (palitāni)
Instrumental पलितेन (palitena) पलिताभ्याम् (palitābhyām) पलितैः (palitaiḥ)
Dative पलिता (palitā) पलिताभ्याम् (palitābhyām) पलितेभ्यः (palitebhyaḥ)
Ablative पलितात् (palitāt) पलिताभ्याम् (palitābhyām) पलितेभ्यः (palitebhyaḥ)
Genitive पलितस्य (palitasya) पलितयोः (palitayoḥ) पलितानाम् (palitānām)
Locative पलिते (palite) पलितयोः (palitayoḥ) पलितेषु (paliteṣu)
Feminine ī-stem declension of पलिक्न
Nom. sg. पलिक्नी (paliknī)
Gen. sg. पलिक्न्याः (paliknyāḥ)
Singular Dual Plural
Nominative पलिक्नी (paliknī) पलिक्न्यौ (paliknyau) पलिक्न्यः (paliknyaḥ)
Vocative पलिक्नि (palikni) पलिक्न्यौ (paliknyau) पलिक्न्यः (paliknyaḥ)
Accusative पलिक्नीम् (paliknīm) पलिक्न्यौ (paliknyau) पलिक्नीः (paliknīḥ)
Instrumental पलिक्न्या (paliknyā) पलिक्नीभ्याम् (paliknībhyām) पलिक्नीभिः (paliknībhiḥ)
Dative पलिक्न्यै (paliknyai) पलिक्नीभ्याम् (paliknībhyām) पलिक्नीभ्यः (paliknībhyaḥ)
Ablative पलिक्न्याः (paliknyāḥ) पलिक्नीभ्याम् (paliknībhyām) पलिक्नीभ्यः (paliknībhyaḥ)
Genitive पलिक्न्याः (paliknyāḥ) पलिक्न्योः (paliknyoḥ) पलिक्नीनाम् (paliknīnām)
Locative पलिक्न्याम् (paliknyām) पलिक्न्योः (paliknyoḥ) पलिक्नीषु (paliknīṣu)

Proper noun

पलित (palitá) m

  1. Name of a mouse.
  2. Name of a prince.

Declension

Masculine a-stem declension of पलित
Nom. sg. पलितः (palitaḥ)
Gen. sg. पलितस्य (palitasya)
Singular Dual Plural
Nominative पलितः (palitaḥ) पलितौ (palitau) पलिताः (palitāḥ)
Vocative पलित (palita) पलितौ (palitau) पलिताः (palitāḥ)
Accusative पलितम् (palitam) पलितौ (palitau) पलितान् (palitān)
Instrumental पलितेन (palitena) पलिताभ्याम् (palitābhyām) पलितैः (palitaiḥ)
Dative पलिताय (palitāya) पलिताभ्याम् (palitābhyām) पलितेभ्यः (palitebhyaḥ)
Ablative पलितात् (palitāt) पलिताभ्याम् (palitābhyām) पलितेभ्यः (palitebhyaḥ)
Genitive पलितस्य (palitasya) पलितयोः (palitayoḥ) पलितानाम् (palitānām)
Locative पलिते (palite) पलितयोः (palitayoḥ) पलितेषु (paliteṣu)

Noun

पलित (palitá) n

  1. grey hair (also in plural)
  2. a tuft of hair
  3. mud, mire
  4. heat, burning

Declension

Neuter a-stem declension of पलित
Nom. sg. पलितम् (palitam)
Gen. sg. पलितस्य (palitasya)
Singular Dual Plural
Nominative पलितम् (palitam) पलिते (palite) पलितानि (palitāni)
Vocative पलित (palita) पलिते (palite) पलितानि (palitāni)
Accusative पलितम् (palitam) पलिते (palite) पलितानि (palitāni)
Instrumental पलितेन (palitena) पलिताभ्याम् (palitābhyām) पलितैः (palitaiḥ)
Dative पलिता (palitā) पलिताभ्याम् (palitābhyām) पलितेभ्यः (palitebhyaḥ)
Ablative पलितात् (palitāt) पलिताभ्याम् (palitābhyām) पलितेभ्यः (palitebhyaḥ)
Genitive पलितस्य (palitasya) पलितयोः (palitayoḥ) पलितानाम् (palitānām)
Locative पलिते (palite) पलितयोः (palitayoḥ) पलितेषु (paliteṣu)