Definify.com

Definition 2024


पिप्पल

पिप्पल

Sanskrit

Noun

पिप्पल (pippala) m

  1. the sacred fig tree, Ficus religiosa
  2. a kind of bird
  3. nipple
  4. sleeve of a jacket or coat
  5. a son of Mitra and Revati

Declension

Masculine a-stem declension of पिप्पल
Nom. sg. पिप्पलः (pippalaḥ)
Gen. sg. पिप्पलस्य (pippalasya)
Singular Dual Plural
Nominative पिप्पलः (pippalaḥ) पिप्पलौ (pippalau) पिप्पलाः (pippalāḥ)
Vocative पिप्पल (pippala) पिप्पलौ (pippalau) पिप्पलाः (pippalāḥ)
Accusative पिप्पलम् (pippalam) पिप्पलौ (pippalau) पिप्पलान् (pippalān)
Instrumental पिप्पलेन (pippalena) पिप्पलाभ्याम् (pippalābhyām) पिप्पलैः (pippalaiḥ)
Dative पिप्पलाय (pippalāya) पिप्पलाभ्याम् (pippalābhyām) पिप्पलेभ्यः (pippalebhyaḥ)
Ablative पिप्पलात् (pippalāt) पिप्पलाभ्याम् (pippalābhyām) पिप्पलेभ्यः (pippalebhyaḥ)
Genitive पिप्पलस्य (pippalasya) पिप्पलयोः (pippalayoḥ) पिप्पलानाम् (pippalānām)
Locative पिप्पले (pippale) पिप्पलयोः (pippalayoḥ) पिप्पलेषु (pippaleṣu)

Descendants

Noun

पिप्पल (pippala) n

  1. berry
  2. pleasure
  3. water
  4. sleeve of a jacket or coat

Declension

Neuter a-stem declension of पिप्पल
Nom. sg. पिप्पलम् (pippalam)
Gen. sg. पिप्पलस्य (pippalasya)
Singular Dual Plural
Nominative पिप्पलम् (pippalam) पिप्पले (pippale) पिप्पलानि (pippalāni)
Vocative पिप्पल (pippala) पिप्पले (pippale) पिप्पलानि (pippalāni)
Accusative पिप्पलम् (pippalam) पिप्पले (pippale) पिप्पलानि (pippalāni)
Instrumental पिप्पलेन (pippalena) पिप्पलाभ्याम् (pippalābhyām) पिप्पलैः (pippalaiḥ)
Dative पिप्पला (pippalā) पिप्पलाभ्याम् (pippalābhyām) पिप्पलेभ्यः (pippalebhyaḥ)
Ablative पिप्पलात् (pippalāt) पिप्पलाभ्याम् (pippalābhyām) पिप्पलेभ्यः (pippalebhyaḥ)
Genitive पिप्पलस्य (pippalasya) पिप्पलयोः (pippalayoḥ) पिप्पलानाम् (pippalānām)
Locative पिप्पले (pippale) पिप्पलयोः (pippalayoḥ) पिप्पलेषु (pippaleṣu)