Definify.com

Definition 2024


पुत्र

पुत्र

Hindi

Noun

पुत्र (putra) m (Urdu spelling پتر)

  1. (chiefly in compounds) a son, child

Synonyms


Sanskrit

Etymology

From Proto-Indo-European *peh₂u-. Cognate with Ancient Greek παῖς (paîs, child, son), Latin puer (boy).

Noun

पुत्र (putrá) m

  1. a son, child
  2. a species of small venomous animal
  3. (astrology) name of the fifth house

Declension

Masculine a-stem declension of पुत्र
Nom. sg. पुत्रः (putraḥ)
Gen. sg. पुत्रस्य (putrasya)
Singular Dual Plural
Nominative पुत्रः (putraḥ) पुत्रौ (putrau) पुत्राः (putrāḥ)
Vocative पुत्र (putra) पुत्रौ (putrau) पुत्राः (putrāḥ)
Accusative पुत्रम् (putram) पुत्रौ (putrau) पुत्रान् (putrān)
Instrumental पुत्रेण (putreṇa) पुत्राभ्याम् (putrābhyām) पुत्रैः (putraiḥ)
Dative पुत्राय (putrāya) पुत्राभ्याम् (putrābhyām) पुत्रेभ्यः (putrebhyaḥ)
Ablative पुत्रात् (putrāt) पुत्राभ्याम् (putrābhyām) पुत्रेभ्यः (putrebhyaḥ)
Genitive पुत्रस्य (putrasya) पुत्रयोः (putrayoḥ) पुत्राणाम् (putrāṇām)
Locative पुत्रे (putre) पुत्रयोः (putrayoḥ) पुत्रेषु (putreṣu)

Descendants

Derived terms