Definify.com

Definition 2024


पुराण

पुराण

Sanskrit

Adjective

पुराण (purāṇá)

  1. belonging to ancient or olden times, ancient, old
  2. withered, worn out

Declension

Masculine a-stem declension of पुराण
Nom. sg. पुराणः (purāṇaḥ)
Gen. sg. पुराणस्य (purāṇasya)
Singular Dual Plural
Nominative पुराणः (purāṇaḥ) पुराणौ (purāṇau) पुराणाः (purāṇāḥ)
Vocative पुराण (purāṇa) पुराणौ (purāṇau) पुराणाः (purāṇāḥ)
Accusative पुराणम् (purāṇam) पुराणौ (purāṇau) पुराणान् (purāṇān)
Instrumental पुराणेन (purāṇena) पुराणाभ्याम् (purāṇābhyām) पुराणैः (purāṇaiḥ)
Dative पुराणाय (purāṇāya) पुराणाभ्याम् (purāṇābhyām) पुराणेभ्यः (purāṇebhyaḥ)
Ablative पुराणात् (purāṇāt) पुराणाभ्याम् (purāṇābhyām) पुराणेभ्यः (purāṇebhyaḥ)
Genitive पुराणस्य (purāṇasya) पुराणयोः (purāṇayoḥ) पुराणानाम् (purāṇānām)
Locative पुराणे (purāṇe) पुराणयोः (purāṇayoḥ) पुराणेषु (purāṇeṣu)
Feminine ī-stem declension of पुराण
Nom. sg. पुराणी (purāṇī)
Gen. sg. पुराण्याः (purāṇyāḥ)
Singular Dual Plural
Nominative पुराणी (purāṇī) पुराण्यौ (purāṇyau) पुराण्यः (purāṇyaḥ)
Vocative पुराणि (purāṇi) पुराण्यौ (purāṇyau) पुराण्यः (purāṇyaḥ)
Accusative पुराणीम् (purāṇīm) पुराण्यौ (purāṇyau) पुराणीः (purāṇīḥ)
Instrumental पुराण्या (purāṇyā) पुराणीभ्याम् (purāṇībhyām) पुराणीभिः (purāṇībhiḥ)
Dative पुराण्यै (purāṇyai) पुराणीभ्याम् (purāṇībhyām) पुराणीभ्यः (purāṇībhyaḥ)
Ablative पुराण्याः (purāṇyāḥ) पुराणीभ्याम् (purāṇībhyām) पुराणीभ्यः (purāṇībhyaḥ)
Genitive पुराण्याः (purāṇyāḥ) पुराण्योः (purāṇyoḥ) पुराणीनाम् (purāṇīnām)
Locative पुराण्याम् (purāṇyām) पुराण्योः (purāṇyoḥ) पुराणीषु (purāṇīṣu)
Feminine ā-stem declension of पुराण
Nom. sg. पुराणा (purāṇā)
Gen. sg. पुराणायाः (purāṇāyāḥ)
Singular Dual Plural
Nominative पुराणा (purāṇā) पुराणे (purāṇe) पुराणाः (purāṇāḥ)
Vocative पुराणे (purāṇe) पुराणे (purāṇe) पुराणाः (purāṇāḥ)
Accusative पुराणाम् (purāṇām) पुराणे (purāṇe) पुराणाः (purāṇāḥ)
Instrumental पुराणया (purāṇayā) पुराणाभ्याम् (purāṇābhyām) पुराणाभिः (purāṇābhiḥ)
Dative पुराणायै (purāṇāyai) पुराणाभ्याम् (purāṇābhyām) पुराणाभ्यः (purāṇābhyaḥ)
Ablative पुराणायाः (purāṇāyāḥ) पुराणाभ्याम् (purāṇābhyām) पुराणाभ्यः (purāṇābhyaḥ)
Genitive पुराणायाः (purāṇāyāḥ) पुराणयोः (purāṇayoḥ) पुराणानाम् (purāṇānām)
Locative पुराणायाम् (purāṇāyām) पुराणयोः (purāṇayoḥ) पुराणासु (purāṇāsu)
Neuter a-stem declension of पुराण
Nom. sg. पुराणम् (purāṇam)
Gen. sg. पुराणस्य (purāṇasya)
Singular Dual Plural
Nominative पुराणम् (purāṇam) पुराणे (purāṇe) पुराणानि (purāṇāni)
Vocative पुराण (purāṇa) पुराणे (purāṇe) पुराणानि (purāṇāni)
Accusative पुराणम् (purāṇam) पुराणे (purāṇe) पुराणानि (purāṇāni)
Instrumental पुराणेन (purāṇena) पुराणाभ्याम् (purāṇābhyām) पुराणैः (purāṇaiḥ)
Dative पुराणा (purāṇā) पुराणाभ्याम् (purāṇābhyām) पुराणेभ्यः (purāṇebhyaḥ)
Ablative पुराणात् (purāṇāt) पुराणाभ्याम् (purāṇābhyām) पुराणेभ्यः (purāṇebhyaḥ)
Genitive पुराणस्य (purāṇasya) पुराणयोः (purāṇayoḥ) पुराणानाम् (purāṇānām)
Locative पुराणे (purāṇe) पुराणयोः (purāṇayoḥ) पुराणेषु (purāṇeṣu)

Antonyms

  • नूतन (nūtana) (nū́tana)
  • नव (nava) (náva)

Noun

पुराण (purāṇá) m

  1. a कर्ष (karṣa) or measure of silver
  2. name of a ऋषि (ṛṣi)
  3. (in the plural) the ancients

Declension

Masculine a-stem declension of पुराण
Nom. sg. पुराणः (purāṇaḥ)
Gen. sg. पुराणस्य (purāṇasya)
Singular Dual Plural
Nominative पुराणः (purāṇaḥ) पुराणौ (purāṇau) पुराणाः (purāṇāḥ)
Vocative पुराण (purāṇa) पुराणौ (purāṇau) पुराणाः (purāṇāḥ)
Accusative पुराणम् (purāṇam) पुराणौ (purāṇau) पुराणान् (purāṇān)
Instrumental पुराणेन (purāṇena) पुराणाभ्याम् (purāṇābhyām) पुराणैः (purāṇaiḥ)
Dative पुराणाय (purāṇāya) पुराणाभ्याम् (purāṇābhyām) पुराणेभ्यः (purāṇebhyaḥ)
Ablative पुराणात् (purāṇāt) पुराणाभ्याम् (purāṇābhyām) पुराणेभ्यः (purāṇebhyaḥ)
Genitive पुराणस्य (purāṇasya) पुराणयोः (purāṇayoḥ) पुराणानाम् (purāṇānām)
Locative पुराणे (purāṇe) पुराणयोः (purāṇayoḥ) पुराणेषु (purāṇeṣu)

Noun

पुराण (purāṇá) n

  1. a thing or event of the past, an ancient tale or legend, old traditional history
  2. Purana
  3. name of work (containing an index of the contents of a number of पद्म (padma) and some other works)

Declension

Neuter a-stem declension of पुराण
Nom. sg. पुराणम् (purāṇam)
Gen. sg. पुराणस्य (purāṇasya)
Singular Dual Plural
Nominative पुराणम् (purāṇam) पुराणे (purāṇe) पुराणानि (purāṇāni)
Vocative पुराण (purāṇa) पुराणे (purāṇe) पुराणानि (purāṇāni)
Accusative पुराणम् (purāṇam) पुराणे (purāṇe) पुराणानि (purāṇāni)
Instrumental पुराणेन (purāṇena) पुराणाभ्याम् (purāṇābhyām) पुराणैः (purāṇaiḥ)
Dative पुराणा (purāṇā) पुराणाभ्याम् (purāṇābhyām) पुराणेभ्यः (purāṇebhyaḥ)
Ablative पुराणात् (purāṇāt) पुराणाभ्याम् (purāṇābhyām) पुराणेभ्यः (purāṇebhyaḥ)
Genitive पुराणस्य (purāṇasya) पुराणयोः (purāṇayoḥ) पुराणानाम् (purāṇānām)
Locative पुराणे (purāṇe) पुराणयोः (purāṇayoḥ) पुराणेषु (purāṇeṣu)