Definify.com

Definition 2024


पुष्कर

पुष्कर

Sanskrit

Noun

पुष्कर (puṣkara) n

  1. blue lotus flower

Declension

Neuter a-stem declension of पुष्कर
Nom. sg. पुष्करम् (puṣkaram)
Gen. sg. पुष्करस्य (puṣkarasya)
Singular Dual Plural
Nominative पुष्करम् (puṣkaram) पुष्करे (puṣkare) पुष्करानि (puṣkarāni)
Vocative पुष्कर (puṣkara) पुष्करे (puṣkare) पुष्करानि (puṣkarāni)
Accusative पुष्करम् (puṣkaram) पुष्करे (puṣkare) पुष्करानि (puṣkarāni)
Instrumental पुष्करेन (puṣkarena) पुष्कराभ्याम् (puṣkarābhyām) पुष्करैः (puṣkaraiḥ)
Dative पुष्करा (puṣkarā) पुष्कराभ्याम् (puṣkarābhyām) पुष्करेभ्यः (puṣkarebhyaḥ)
Ablative पुष्करात् (puṣkarāt) पुष्कराभ्याम् (puṣkarābhyām) पुष्करेभ्यः (puṣkarebhyaḥ)
Genitive पुष्करस्य (puṣkarasya) पुष्करयोः (puṣkarayoḥ) पुष्करानाम् (puṣkarānām)
Locative पुष्करे (puṣkare) पुष्करयोः (puṣkarayoḥ) पुष्करेषु (puṣkareṣu)

Descendants

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0638