Definify.com

Definition 2024


भूर्ज

भूर्ज

Sanskrit

Noun

भूर्ज (bhūrja) m

  1. birch

Declension

Masculine a-stem declension of भूर्ज
Nom. sg. भूर्जः (bhūrjaḥ)
Gen. sg. भूर्जस्य (bhūrjasya)
Singular Dual Plural
Nominative भूर्जः (bhūrjaḥ) भूर्जौ (bhūrjau) भूर्जाः (bhūrjāḥ)
Vocative भूर्ज (bhūrja) भूर्जौ (bhūrjau) भूर्जाः (bhūrjāḥ)
Accusative भूर्जम् (bhūrjam) भूर्जौ (bhūrjau) भूर्जान् (bhūrjān)
Instrumental भूर्जेन (bhūrjena) भूर्जाभ्याम् (bhūrjābhyām) भूर्जैः (bhūrjaiḥ)
Dative भूर्जाय (bhūrjāya) भूर्जाभ्याम् (bhūrjābhyām) भूर्जेभ्यः (bhūrjebhyaḥ)
Ablative भूर्जात् (bhūrjāt) भूर्जाभ्याम् (bhūrjābhyām) भूर्जेभ्यः (bhūrjebhyaḥ)
Genitive भूर्जस्य (bhūrjasya) भूर्जयोः (bhūrjayoḥ) भूर्जानाम् (bhūrjānām)
Locative भूर्जे (bhūrje) भूर्जयोः (bhūrjayoḥ) भूर्जेषु (bhūrjeṣu)