Definify.com
Definition 2025
भ्राता
भ्राता
Sanskrit
Etymology
See भ्रातृ (bhrātṛ).
Noun
भ्राता • (bhrātā) m
Declension
| Feminine ā-stem declension of भ्राता | |||
|---|---|---|---|
| Nom. sg. | भ्राता (bhrātā) | ||
| Gen. sg. | भ्रातायाः (bhrātāyāḥ) | ||
| Singular | Dual | Plural | |
| Nominative | भ्राता (bhrātā) | भ्राते (bhrāte) | भ्राताः (bhrātāḥ) |
| Vocative | भ्राते (bhrāte) | भ्राते (bhrāte) | भ्राताः (bhrātāḥ) |
| Accusative | भ्राताम् (bhrātām) | भ्राते (bhrāte) | भ्राताः (bhrātāḥ) |
| Instrumental | भ्रातया (bhrātayā) | भ्राताभ्याम् (bhrātābhyām) | भ्राताभिः (bhrātābhiḥ) |
| Dative | भ्रातायै (bhrātāyai) | भ्राताभ्याम् (bhrātābhyām) | भ्राताभ्यः (bhrātābhyaḥ) |
| Ablative | भ्रातायाः (bhrātāyāḥ) | भ्राताभ्याम् (bhrātābhyām) | भ्राताभ्यः (bhrātābhyaḥ) |
| Genitive | भ्रातायाः (bhrātāyāḥ) | भ्रातयोः (bhrātayoḥ) | भ्रातानाम् (bhrātānām) |
| Locative | भ्रातायाम् (bhrātāyām) | भ्रातयोः (bhrātayoḥ) | भ्रातासु (bhrātāsu) |