Definify.com

Definition 2024


मूढ

मूढ

Sanskrit

Adjective

मूढ (mūḍha)

  1. ignorant, stupid, dull, foolish, simple
  2. bewildered, perplexed, confused, at a loss or uncertain about

Noun

मूढ (mūḍha) m

  1. fool, idiot, dolt
  2. confusion of the mind

Declension

Masculine a-stem declension of मूढ
Nom. sg. मूढः (mūḍhaḥ)
Gen. sg. मूढस्य (mūḍhasya)
Singular Dual Plural
Nominative मूढः (mūḍhaḥ) मूढौ (mūḍhau) मूढाः (mūḍhāḥ)
Vocative मूढ (mūḍha) मूढौ (mūḍhau) मूढाः (mūḍhāḥ)
Accusative मूढम् (mūḍham) मूढौ (mūḍhau) मूढान् (mūḍhān)
Instrumental मूढेन (mūḍhena) मूढाभ्याम् (mūḍhābhyām) मूढैः (mūḍhaiḥ)
Dative मूढाय (mūḍhāya) मूढाभ्याम् (mūḍhābhyām) मूढेभ्यः (mūḍhebhyaḥ)
Ablative मूढात् (mūḍhāt) मूढाभ्याम् (mūḍhābhyām) मूढेभ्यः (mūḍhebhyaḥ)
Genitive मूढस्य (mūḍhasya) मूढयोः (mūḍhayoḥ) मूढानाम् (mūḍhānām)
Locative मूढे (mūḍhe) मूढयोः (mūḍhayoḥ) मूढेषु (mūḍheṣu)

References