Definify.com

Definition 2024


वाहन

वाहन

Hindi

Noun

वाहन (vāhan) m

  1. a vehicle, means of transport
  2. an animal used as transport

Declension

Declension of वाहन
singular plural
direct वाहन (vāhan) वाहन (vāhan)
oblique वाहन (vāhan) वाहनों (vāhnõ)
vocative वाहन (vāhan) वाहनो (vāhno)

Sanskrit

Etymology

Derived from वह् (vah). See वहन (vahana).

Noun

वाहन (vāhana) n

  1. vehicle, carriage

Declension

Neuter a-stem declension of वाहन
Nom. sg. वाहनम् (vāhanam)
Gen. sg. वाहनस्य (vāhanasya)
Singular Dual Plural
Nominative वाहनम् (vāhanam) वाहने (vāhane) वाहनानि (vāhanāni)
Vocative वाहन (vāhana) वाहने (vāhane) वाहनानि (vāhanāni)
Accusative वाहनम् (vāhanam) वाहने (vāhane) वाहनानि (vāhanāni)
Instrumental वाहनेन (vāhanena) वाहनाभ्याम् (vāhanābhyām) वाहनैः (vāhanaiḥ)
Dative वाहना (vāhanā) वाहनाभ्याम् (vāhanābhyām) वाहनेभ्यः (vāhanebhyaḥ)
Ablative वाहनात् (vāhanāt) वाहनाभ्याम् (vāhanābhyām) वाहनेभ्यः (vāhanebhyaḥ)
Genitive वाहनस्य (vāhanasya) वाहनयोः (vāhanayoḥ) वाहनानाम् (vāhanānām)
Locative वाहने (vāhane) वाहनयोः (vāhanayoḥ) वाहनेषु (vāhaneṣu)