Definify.com

Definition 2024


विद्याचण

विद्याचण

Sanskrit

Adjective

विद्याचण (vidyācaṇa)

  1. learned, educated

Declension

Masculine a-stem declension of विद्याचण
Nom. sg. विद्याचणः (vidyācaṇaḥ)
Gen. sg. विद्याचणस्य (vidyācaṇasya)
Singular Dual Plural
Nominative विद्याचणः (vidyācaṇaḥ) विद्याचणौ (vidyācaṇau) विद्याचणाः (vidyācaṇāḥ)
Vocative विद्याचण (vidyācaṇa) विद्याचणौ (vidyācaṇau) विद्याचणाः (vidyācaṇāḥ)
Accusative विद्याचणम् (vidyācaṇam) विद्याचणौ (vidyācaṇau) विद्याचणान् (vidyācaṇān)
Instrumental विद्याचणेन (vidyācaṇena) विद्याचणाभ्याम् (vidyācaṇābhyām) विद्याचणैः (vidyācaṇaiḥ)
Dative विद्याचणाय (vidyācaṇāya) विद्याचणाभ्याम् (vidyācaṇābhyām) विद्याचणेभ्यः (vidyācaṇebhyaḥ)
Ablative विद्याचणात् (vidyācaṇāt) विद्याचणाभ्याम् (vidyācaṇābhyām) विद्याचणेभ्यः (vidyācaṇebhyaḥ)
Genitive विद्याचणस्य (vidyācaṇasya) विद्याचणयोः (vidyācaṇayoḥ) विद्याचणानाम् (vidyācaṇānām)
Locative विद्याचणे (vidyācaṇe) विद्याचणयोः (vidyācaṇayoḥ) विद्याचणेषु (vidyācaṇeṣu)
Feminine ā-stem declension of विद्याचण
Nom. sg. विद्याचणा (vidyācaṇā)
Gen. sg. विद्याचणायाः (vidyācaṇāyāḥ)
Singular Dual Plural
Nominative विद्याचणा (vidyācaṇā) विद्याचणे (vidyācaṇe) विद्याचणाः (vidyācaṇāḥ)
Vocative विद्याचणे (vidyācaṇe) विद्याचणे (vidyācaṇe) विद्याचणाः (vidyācaṇāḥ)
Accusative विद्याचणाम् (vidyācaṇām) विद्याचणे (vidyācaṇe) विद्याचणाः (vidyācaṇāḥ)
Instrumental विद्याचणया (vidyācaṇayā) विद्याचणाभ्याम् (vidyācaṇābhyām) विद्याचणाभिः (vidyācaṇābhiḥ)
Dative विद्याचणायै (vidyācaṇāyai) विद्याचणाभ्याम् (vidyācaṇābhyām) विद्याचणाभ्यः (vidyācaṇābhyaḥ)
Ablative विद्याचणायाः (vidyācaṇāyāḥ) विद्याचणाभ्याम् (vidyācaṇābhyām) विद्याचणाभ्यः (vidyācaṇābhyaḥ)
Genitive विद्याचणायाः (vidyācaṇāyāḥ) विद्याचणयोः (vidyācaṇayoḥ) विद्याचणानाम् (vidyācaṇānām)
Locative विद्याचणायाम् (vidyācaṇāyām) विद्याचणयोः (vidyācaṇayoḥ) विद्याचणासु (vidyācaṇāsu)
Neuter a-stem declension of विद्याचण
Nom. sg. विद्याचणम् (vidyācaṇam)
Gen. sg. विद्याचणस्य (vidyācaṇasya)
Singular Dual Plural
Nominative विद्याचणम् (vidyācaṇam) विद्याचणे (vidyācaṇe) विद्याचणानि (vidyācaṇāni)
Vocative विद्याचण (vidyācaṇa) विद्याचणे (vidyācaṇe) विद्याचणानि (vidyācaṇāni)
Accusative विद्याचणम् (vidyācaṇam) विद्याचणे (vidyācaṇe) विद्याचणानि (vidyācaṇāni)
Instrumental विद्याचणेन (vidyācaṇena) विद्याचणाभ्याम् (vidyācaṇābhyām) विद्याचणैः (vidyācaṇaiḥ)
Dative विद्याचणा (vidyācaṇā) विद्याचणाभ्याम् (vidyācaṇābhyām) विद्याचणेभ्यः (vidyācaṇebhyaḥ)
Ablative विद्याचणात् (vidyācaṇāt) विद्याचणाभ्याम् (vidyācaṇābhyām) विद्याचणेभ्यः (vidyācaṇebhyaḥ)
Genitive विद्याचणस्य (vidyācaṇasya) विद्याचणयोः (vidyācaṇayoḥ) विद्याचणानाम् (vidyācaṇānām)
Locative विद्याचणे (vidyācaṇe) विद्याचणयोः (vidyācaṇayoḥ) विद्याचणेषु (vidyācaṇeṣu)