Definify.com

Definition 2024


विशाल

विशाल

Hindi

Adjective

विशाल (viśāl)

  1. large

Sanskrit

Adjective

विशाल (viśālá)

  1. spacious, extensive, broad, wide, large
  2. great, important, powerful, mighty, illustrious, eminent
  3. (at the end of a compound) abundant in, full of

Declension

Masculine a-stem declension of विशाल
Nom. sg. विशालः (viśālaḥ)
Gen. sg. विशालस्य (viśālasya)
Singular Dual Plural
Nominative विशालः (viśālaḥ) विशालौ (viśālau) विशालाः (viśālāḥ)
Vocative विशाल (viśāla) विशालौ (viśālau) विशालाः (viśālāḥ)
Accusative विशालम् (viśālam) विशालौ (viśālau) विशालान् (viśālān)
Instrumental विशालेन (viśālena) विशालाभ्याम् (viśālābhyām) विशालैः (viśālaiḥ)
Dative विशालाय (viśālāya) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
Ablative विशालात् (viśālāt) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
Genitive विशालस्य (viśālasya) विशालयोः (viśālayoḥ) विशालानाम् (viśālānām)
Locative विशाले (viśāle) विशालयोः (viśālayoḥ) विशालेषु (viśāleṣu)
Feminine ā-stem declension of विशाल
Nom. sg. विशाला (viśālā)
Gen. sg. विशालायाः (viśālāyāḥ)
Singular Dual Plural
Nominative विशाला (viśālā) विशाले (viśāle) विशालाः (viśālāḥ)
Vocative विशाले (viśāle) विशाले (viśāle) विशालाः (viśālāḥ)
Accusative विशालाम् (viśālām) विशाले (viśāle) विशालाः (viśālāḥ)
Instrumental विशालया (viśālayā) विशालाभ्याम् (viśālābhyām) विशालाभिः (viśālābhiḥ)
Dative विशालायै (viśālāyai) विशालाभ्याम् (viśālābhyām) विशालाभ्यः (viśālābhyaḥ)
Ablative विशालायाः (viśālāyāḥ) विशालाभ्याम् (viśālābhyām) विशालाभ्यः (viśālābhyaḥ)
Genitive विशालायाः (viśālāyāḥ) विशालयोः (viśālayoḥ) विशालानाम् (viśālānām)
Locative विशालायाम् (viśālāyām) विशालयोः (viśālayoḥ) विशालासु (viśālāsu)
Feminine ī-stem declension of विशाल
Nom. sg. विशाली (viśālī)
Gen. sg. विशाल्याः (viśālyāḥ)
Singular Dual Plural
Nominative विशाली (viśālī) विशाल्यौ (viśālyau) विशाल्यः (viśālyaḥ)
Vocative विशालि (viśāli) विशाल्यौ (viśālyau) विशाल्यः (viśālyaḥ)
Accusative विशालीम् (viśālīm) विशाल्यौ (viśālyau) विशालीः (viśālīḥ)
Instrumental विशाल्या (viśālyā) विशालीभ्याम् (viśālībhyām) विशालीभिः (viśālībhiḥ)
Dative विशाल्यै (viśālyai) विशालीभ्याम् (viśālībhyām) विशालीभ्यः (viśālībhyaḥ)
Ablative विशाल्याः (viśālyāḥ) विशालीभ्याम् (viśālībhyām) विशालीभ्यः (viśālībhyaḥ)
Genitive विशाल्याः (viśālyāḥ) विशाल्योः (viśālyoḥ) विशालीनाम् (viśālīnām)
Locative विशाल्याम् (viśālyām) विशाल्योः (viśālyoḥ) विशालीषु (viśālīṣu)
Neuter a-stem declension of विशाल
Nom. sg. विशालम् (viśālam)
Gen. sg. विशालस्य (viśālasya)
Singular Dual Plural
Nominative विशालम् (viśālam) विशाले (viśāle) विशालानि (viśālāni)
Vocative विशाल (viśāla) विशाले (viśāle) विशालानि (viśālāni)
Accusative विशालम् (viśālam) विशाले (viśāle) विशालानि (viśālāni)
Instrumental विशालेन (viśālena) विशालाभ्याम् (viśālābhyām) विशालैः (viśālaiḥ)
Dative विशाला (viśālā) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
Ablative विशालात् (viśālāt) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
Genitive विशालस्य (viśālasya) विशालयोः (viśālayoḥ) विशालानाम् (viśālānām)
Locative विशाले (viśāle) विशालयोः (viśālayoḥ) विशालेषु (viśāleṣu)

Descendants

Noun

विशाल (viśālá) m

  1. a kind of beast or bird or plant
  2. a particular षडह (ṣaḍ-aha)
  3. name of the father of तक्षक (takṣaka)
  4. name of an Asura
  5. name of a son of इक्ष्वाकु (ikṣvāku) (founder of the city विशाला (viśālā))
  6. name of a son of तृणबिन्दु (tṛṇabindu)
  7. name of a king of वैदिश (vaidiśa)
  8. name of a mountain

Declension

Masculine a-stem declension of विशाल
Nom. sg. विशालः (viśālaḥ)
Gen. sg. विशालस्य (viśālasya)
Singular Dual Plural
Nominative विशालः (viśālaḥ) विशालौ (viśālau) विशालाः (viśālāḥ)
Vocative विशाल (viśāla) विशालौ (viśālau) विशालाः (viśālāḥ)
Accusative विशालम् (viśālam) विशालौ (viśālau) विशालान् (viśālān)
Instrumental विशालेन (viśālena) विशालाभ्याम् (viśālābhyām) विशालैः (viśālaiḥ)
Dative विशालाय (viśālāya) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
Ablative विशालात् (viśālāt) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
Genitive विशालस्य (viśālasya) विशालयोः (viśālayoḥ) विशालानाम् (viśālānām)
Locative विशाले (viśāle) विशालयोः (viśālayoḥ) विशालेषु (viśāleṣu)

Noun

विशाल (viśālá) n

  1. name of a place of pilgrimage
  2. (in the dual) (with विष्णोः (viṣṇoḥ)) name of two सामन् (sāman)

Declension

Neuter a-stem declension of विशाल
Nom. sg. विशालम् (viśālam)
Gen. sg. विशालस्य (viśālasya)
Singular Dual Plural
Nominative विशालम् (viśālam) विशाले (viśāle) विशालानि (viśālāni)
Vocative विशाल (viśāla) विशाले (viśāle) विशालानि (viśālāni)
Accusative विशालम् (viśālam) विशाले (viśāle) विशालानि (viśālāni)
Instrumental विशालेन (viśālena) विशालाभ्याम् (viśālābhyām) विशालैः (viśālaiḥ)
Dative विशाला (viśālā) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
Ablative विशालात् (viśālāt) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
Genitive विशालस्य (viśālasya) विशालयोः (viśālayoḥ) विशालानाम् (viśālānām)
Locative विशाले (viśāle) विशालयोः (viśālayoḥ) विशालेषु (viśāleṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0990