Definify.com

Definition 2024


विष

विष

See also: वृष

Hindi

Noun

विष (víṣh) m (Urdu spelling وش)

  1. poison, venom
    मनुष्य के लिए, संखिया प्राण-घातक विष है।
    For humans, arsenic is a deadly poison.
    छुआछूत हमारा समाज का विष है।
    Untouchability is a poison of our society.

Synonyms

References


Sanskrit

Etymology

From Proto-Indo-European *wisos, *wīsos, *wiHsos. Cognates include Latin vīrus, Ancient Greek ἰός (iós), Tocharian B wase and Middle Persian 𐭥(𐭩)𐭱 (wiš, poison)

Adjective

विष (víṣa)

  1. poisonous

Declension

Masculine a-stem declension of विष
Nom. sg. विषः (viṣaḥ)
Gen. sg. विषस्य (viṣasya)
Singular Dual Plural
Nominative विषः (viṣaḥ) विषौ (viṣau) विषाः (viṣāḥ)
Vocative विष (viṣa) विषौ (viṣau) विषाः (viṣāḥ)
Accusative विषम् (viṣam) विषौ (viṣau) विषान् (viṣān)
Instrumental विषेण (viṣeṇa) विषाभ्याम् (viṣābhyām) विषैः (viṣaiḥ)
Dative विषाय (viṣāya) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Ablative विषात् (viṣāt) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Genitive विषस्य (viṣasya) विषयोः (viṣayoḥ) विषाणाम् (viṣāṇām)
Locative विषे (viṣe) विषयोः (viṣayoḥ) विषेषु (viṣeṣu)
Feminine ā-stem declension of विष
Nom. sg. विषा (viṣā)
Gen. sg. विषायाः (viṣāyāḥ)
Singular Dual Plural
Nominative विषा (viṣā) विषे (viṣe) विषाः (viṣāḥ)
Vocative विषे (viṣe) विषे (viṣe) विषाः (viṣāḥ)
Accusative विषाम् (viṣām) विषे (viṣe) विषाः (viṣāḥ)
Instrumental विषया (viṣayā) विषाभ्याम् (viṣābhyām) विषाभिः (viṣābhiḥ)
Dative विषायै (viṣāyai) विषाभ्याम् (viṣābhyām) विषाभ्यः (viṣābhyaḥ)
Ablative विषायाः (viṣāyāḥ) विषाभ्याम् (viṣābhyām) विषाभ्यः (viṣābhyaḥ)
Genitive विषायाः (viṣāyāḥ) विषयोः (viṣayoḥ) विषाणाम् (viṣāṇām)
Locative विषायाम् (viṣāyām) विषयोः (viṣayoḥ) विषासु (viṣāsu)
Neuter a-stem declension of विष
Nom. sg. विषम् (viṣam)
Gen. sg. विषस्य (viṣasya)
Singular Dual Plural
Nominative विषम् (viṣam) विषे (viṣe) विषाणि (viṣāṇi)
Vocative विष (viṣa) विषे (viṣe) विषाणि (viṣāṇi)
Accusative विषम् (viṣam) विषे (viṣe) विषाणि (viṣāṇi)
Instrumental विषेण (viṣeṇa) विषाभ्याम् (viṣābhyām) विषैः (viṣaiḥ)
Dative विषा (viṣā) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Ablative विषात् (viṣāt) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Genitive विषस्य (viṣasya) विषयोः (viṣayoḥ) विषाणाम् (viṣāṇām)
Locative विषे (viṣe) विषयोः (viṣayoḥ) विषेषु (viṣeṣu)

Noun

विष (víṣa) m

  1. servant, attendant
  2. name of a साध्य (sādhya)

Declension

Masculine a-stem declension of विष
Nom. sg. विषः (viṣaḥ)
Gen. sg. विषस्य (viṣasya)
Singular Dual Plural
Nominative विषः (viṣaḥ) विषौ (viṣau) विषाः (viṣāḥ)
Vocative विष (viṣa) विषौ (viṣau) विषाः (viṣāḥ)
Accusative विषम् (viṣam) विषौ (viṣau) विषान् (viṣān)
Instrumental विषेण (viṣeṇa) विषाभ्याम् (viṣābhyām) विषैः (viṣaiḥ)
Dative विषाय (viṣāya) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Ablative विषात् (viṣāt) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Genitive विषस्य (viṣasya) विषयोः (viṣayoḥ) विषाणाम् (viṣāṇām)
Locative विषे (viṣe) विषयोः (viṣayoḥ) विषेषु (viṣeṣu)

Noun

विषम् (víṣam) n (also m)

  1. "anything active", poison, venom, bane, anything actively pernicious
  2. a particular vegetable poison (= वत्सनाभ (vatsa-nābha))
  3. water
  4. a mystical name of the sound /m/
  5. gum-myrrh
  6. the fibres attached to the stalk of the lotus (compare बिस (bisa))

Declension

Neuter a-stem declension of विष
Nom. sg. विषम् (viṣam)
Gen. sg. विषस्य (viṣasya)
Singular Dual Plural
Nominative विषम् (viṣam) विषे (viṣe) विषाणि (viṣāṇi)
Vocative विष (viṣa) विषे (viṣe) विषाणि (viṣāṇi)
Accusative विषम् (viṣam) विषे (viṣe) विषाणि (viṣāṇi)
Instrumental विषेण (viṣeṇa) विषाभ्याम् (viṣābhyām) विषैः (viṣaiḥ)
Dative विषा (viṣā) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Ablative विषात् (viṣāt) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Genitive विषस्य (viṣasya) विषयोः (viṣayoḥ) विषाणाम् (viṣāṇām)
Locative विषे (viṣe) विषयोः (viṣayoḥ) विषेषु (viṣeṣu)
Masculine a-stem declension of विष
Nom. sg. विषः (viṣaḥ)
Gen. sg. विषस्य (viṣasya)
Singular Dual Plural
Nominative विषः (viṣaḥ) विषौ (viṣau) विषाः (viṣāḥ)
Vocative विष (viṣa) विषौ (viṣau) विषाः (viṣāḥ)
Accusative विषम् (viṣam) विषौ (viṣau) विषान् (viṣān)
Instrumental विषेण (viṣeṇa) विषाभ्याम् (viṣābhyām) विषैः (viṣaiḥ)
Dative विषाय (viṣāya) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Ablative विषात् (viṣāt) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Genitive विषस्य (viṣasya) विषयोः (viṣayoḥ) विषाणाम् (viṣāṇām)
Locative विषे (viṣe) विषयोः (viṣayoḥ) विषेषु (viṣeṣu)

Descendants

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0995