Definify.com

Definition 2024


वैडूर्य

वैडूर्य

Sanskrit

Noun

वैडूर्य (vaiḍūrya) n, m

  1. cat's-eye (AdbhB., MBh., Kāv. etc.)
  2. (at the end of a compound) a jewel; anything excellent of its kind
  3. name of a particular mountain (also वैडूर्यपर्वत (vaiḍūrya-parvata)) (MBh., VarBṛS. etc.)
  4. (in w:Buddhist Hybrid Sanskrit) lapis lazuli

Declension

Neuter a-stem declension of वैडूर्य
Nom. sg. वैडूर्यम् (vaiḍūryam)
Gen. sg. वैडूर्यस्य (vaiḍūryasya)
Singular Dual Plural
Nominative वैडूर्यम् (vaiḍūryam) वैडूर्ये (vaiḍūrye) वैडूर्यानि (vaiḍūryāni)
Vocative वैडूर्य (vaiḍūrya) वैडूर्ये (vaiḍūrye) वैडूर्यानि (vaiḍūryāni)
Accusative वैडूर्यम् (vaiḍūryam) वैडूर्ये (vaiḍūrye) वैडूर्यानि (vaiḍūryāni)
Instrumental वैडूर्येन (vaiḍūryena) वैडूर्याभ्याम् (vaiḍūryābhyām) वैडूर्यैः (vaiḍūryaiḥ)
Dative वैडूर्या (vaiḍūryā) वैडूर्याभ्याम् (vaiḍūryābhyām) वैडूर्येभ्यः (vaiḍūryebhyaḥ)
Ablative वैडूर्यात् (vaiḍūryāt) वैडूर्याभ्याम् (vaiḍūryābhyām) वैडूर्येभ्यः (vaiḍūryebhyaḥ)
Genitive वैडूर्यस्य (vaiḍūryasya) वैडूर्ययोः (vaiḍūryayoḥ) वैडूर्यानाम् (vaiḍūryānām)
Locative वैडूर्ये (vaiḍūrye) वैडूर्ययोः (vaiḍūryayoḥ) वैडूर्येषु (vaiḍūryeṣu)
Masculine a-stem declension of वैडूर्य
Nom. sg. वैडूर्यः (vaiḍūryaḥ)
Gen. sg. वैडूर्यस्य (vaiḍūryasya)
Singular Dual Plural
Nominative वैडूर्यः (vaiḍūryaḥ) वैडूर्यौ (vaiḍūryau) वैडूर्याः (vaiḍūryāḥ)
Vocative वैडूर्य (vaiḍūrya) वैडूर्यौ (vaiḍūryau) वैडूर्याः (vaiḍūryāḥ)
Accusative वैडूर्यम् (vaiḍūryam) वैडूर्यौ (vaiḍūryau) वैडूर्यान् (vaiḍūryān)
Instrumental वैडूर्येन (vaiḍūryena) वैडूर्याभ्याम् (vaiḍūryābhyām) वैडूर्यैः (vaiḍūryaiḥ)
Dative वैडूर्याय (vaiḍūryāya) वैडूर्याभ्याम् (vaiḍūryābhyām) वैडूर्येभ्यः (vaiḍūryebhyaḥ)
Ablative वैडूर्यात् (vaiḍūryāt) वैडूर्याभ्याम् (vaiḍūryābhyām) वैडूर्येभ्यः (vaiḍūryebhyaḥ)
Genitive वैडूर्यस्य (vaiḍūryasya) वैडूर्ययोः (vaiḍūryayoḥ) वैडूर्यानाम् (vaiḍūryānām)
Locative वैडूर्ये (vaiḍūrye) वैडूर्ययोः (vaiḍūryayoḥ) वैडूर्येषु (vaiḍūryeṣu)

Descendants

References