Definify.com

Definition 2024


शलभ

शलभ

Sanskrit

Noun

शलभ (śalabha) m

  1. locust

Declension

Masculine a-stem declension of शलभ
Nom. sg. शलभः (śalabhaḥ)
Gen. sg. शलभस्य (śalabhasya)
Singular Dual Plural
Nominative शलभः (śalabhaḥ) शलभौ (śalabhau) शलभाः (śalabhāḥ)
Vocative शलभ (śalabha) शलभौ (śalabhau) शलभाः (śalabhāḥ)
Accusative शलभम् (śalabham) शलभौ (śalabhau) शलभान् (śalabhān)
Instrumental शलभेन (śalabhena) शलभाभ्याम् (śalabhābhyām) शलभैः (śalabhaiḥ)
Dative शलभाय (śalabhāya) शलभाभ्याम् (śalabhābhyām) शलभेभ्यः (śalabhebhyaḥ)
Ablative शलभात् (śalabhāt) शलभाभ्याम् (śalabhābhyām) शलभेभ्यः (śalabhebhyaḥ)
Genitive शलभस्य (śalabhasya) शलभयोः (śalabhayoḥ) शलभानाम् (śalabhānām)
Locative शलभे (śalabhe) शलभयोः (śalabhayoḥ) शलभेषु (śalabheṣu)