Definify.com

Definition 2024


शृकाल

शृकाल

Sanskrit

Alternative forms

Noun

शृकाल (śṛkāla) m

  1. jackal

Declension

Masculine a-stem declension of शृकाल
Nom. sg. शृकालः (śṛkālaḥ)
Gen. sg. शृकालस्य (śṛkālasya)
Singular Dual Plural
Nominative शृकालः (śṛkālaḥ) शृकालौ (śṛkālau) शृकालाः (śṛkālāḥ)
Vocative शृकाल (śṛkāla) शृकालौ (śṛkālau) शृकालाः (śṛkālāḥ)
Accusative शृकालम् (śṛkālam) शृकालौ (śṛkālau) शृकालान् (śṛkālān)
Instrumental शृकालेन (śṛkālena) शृकालाभ्याम् (śṛkālābhyām) शृकालैः (śṛkālaiḥ)
Dative शृकालाय (śṛkālāya) शृकालाभ्याम् (śṛkālābhyām) शृकालेभ्यः (śṛkālebhyaḥ)
Ablative शृकालात् (śṛkālāt) शृकालाभ्याम् (śṛkālābhyām) शृकालेभ्यः (śṛkālebhyaḥ)
Genitive शृकालस्य (śṛkālasya) शृकालयोः (śṛkālayoḥ) शृकालानाम् (śṛkālānām)
Locative शृकाले (śṛkāle) शृकालयोः (śṛkālayoḥ) शृकालेषु (śṛkāleṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 1245