Definify.com

Definition 2024


सहाय

सहाय

Sanskrit

Adjective

सहाय (sahā-ya)

  1. along with clarified butter
Declension
Masculine a-stem declension of सहाय
Nom. sg. सहायः (sahāyaḥ)
Gen. sg. सहायस्य (sahāyasya)
Singular Dual Plural
Nominative सहायः (sahāyaḥ) सहायौ (sahāyau) सहायाः (sahāyāḥ)
Vocative सहाय (sahāya) सहायौ (sahāyau) सहायाः (sahāyāḥ)
Accusative सहायम् (sahāyam) सहायौ (sahāyau) सहायान् (sahāyān)
Instrumental सहायेन (sahāyena) सहायाभ्याम् (sahāyābhyām) सहायैः (sahāyaiḥ)
Dative सहायाय (sahāyāya) सहायाभ्याम् (sahāyābhyām) सहायेभ्यः (sahāyebhyaḥ)
Ablative सहायात् (sahāyāt) सहायाभ्याम् (sahāyābhyām) सहायेभ्यः (sahāyebhyaḥ)
Genitive सहायस्य (sahāyasya) सहाययोः (sahāyayoḥ) सहायानाम् (sahāyānām)
Locative सहाये (sahāye) सहाययोः (sahāyayoḥ) सहायेषु (sahāyeṣu)
Feminine ā-stem declension of सहाय
Nom. sg. सहाया (sahāyā)
Gen. sg. सहायायाः (sahāyāyāḥ)
Singular Dual Plural
Nominative सहाया (sahāyā) सहाये (sahāye) सहायाः (sahāyāḥ)
Vocative सहाये (sahāye) सहाये (sahāye) सहायाः (sahāyāḥ)
Accusative सहायाम् (sahāyām) सहाये (sahāye) सहायाः (sahāyāḥ)
Instrumental सहायया (sahāyayā) सहायाभ्याम् (sahāyābhyām) सहायाभिः (sahāyābhiḥ)
Dative सहायायै (sahāyāyai) सहायाभ्याम् (sahāyābhyām) सहायाभ्यः (sahāyābhyaḥ)
Ablative सहायायाः (sahāyāyāḥ) सहायाभ्याम् (sahāyābhyām) सहायाभ्यः (sahāyābhyaḥ)
Genitive सहायायाः (sahāyāyāḥ) सहाययोः (sahāyayoḥ) सहायानाम् (sahāyānām)
Locative सहायायाम् (sahāyāyām) सहाययोः (sahāyayoḥ) सहायासु (sahāyāsu)
Neuter a-stem declension of सहाय
Nom. sg. सहायम् (sahāyam)
Gen. sg. सहायस्य (sahāyasya)
Singular Dual Plural
Nominative सहायम् (sahāyam) सहाये (sahāye) सहायानि (sahāyāni)
Vocative सहाय (sahāya) सहाये (sahāye) सहायानि (sahāyāni)
Accusative सहायम् (sahāyam) सहाये (sahāye) सहायानि (sahāyāni)
Instrumental सहायेन (sahāyena) सहायाभ्याम् (sahāyābhyām) सहायैः (sahāyaiḥ)
Dative सहाया (sahāyā) सहायाभ्याम् (sahāyābhyām) सहायेभ्यः (sahāyebhyaḥ)
Ablative सहायात् (sahāyāt) सहायाभ्याम् (sahāyābhyām) सहायेभ्यः (sahāyebhyaḥ)
Genitive सहायस्य (sahāyasya) सहाययोः (sahāyayoḥ) सहायानाम् (sahāyānām)
Locative सहाये (sahāye) सहाययोः (sahāyayoḥ) सहायेषु (sahāyeṣu)

Etymology 2

Probably from saha aya compare सहायन (sahā-yana); but according to some, a Prakrit form of सखाय (sakhāya) » सखि (sakhi).

Noun

सहाय (sahā-ya) m

  1. "one who goes along with (another)", a companion, follower, adherent, ally, assistant, helper in or to (locative or compound)
  2. (at the end of a compound) "having as a companion or assistant, accompanied or supported by"
  3. (ibc.) companionship, assistance
  4. name of Shiva
  5. ruddy goose
  6. a kind of drug or perfume
Declension
Masculine a-stem declension of सहाय
Nom. sg. सहायः (sahāyaḥ)
Gen. sg. सहायस्य (sahāyasya)
Singular Dual Plural
Nominative सहायः (sahāyaḥ) सहायौ (sahāyau) सहायाः (sahāyāḥ)
Vocative सहाय (sahāya) सहायौ (sahāyau) सहायाः (sahāyāḥ)
Accusative सहायम् (sahāyam) सहायौ (sahāyau) सहायान् (sahāyān)
Instrumental सहायेन (sahāyena) सहायाभ्याम् (sahāyābhyām) सहायैः (sahāyaiḥ)
Dative सहायाय (sahāyāya) सहायाभ्याम् (sahāyābhyām) सहायेभ्यः (sahāyebhyaḥ)
Ablative सहायात् (sahāyāt) सहायाभ्याम् (sahāyābhyām) सहायेभ्यः (sahāyebhyaḥ)
Genitive सहायस्य (sahāyasya) सहाययोः (sahāyayoḥ) सहायानाम् (sahāyānām)
Locative सहाये (sahāye) सहाययोः (sahāyayoḥ) सहायेषु (sahāyeṣu)
Descendants

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 1194