Definify.com

Definition 2024


सांख्य

सांख्य

See also: संख्या

Sanskrit

Adjective

सांख्य (sāṃkhya)

  1. numeral, relating to number
  2. relating to number (in grammar as expressed by the case-terminations etc.)
  3. rational, or discriminative

Declension

Masculine a-stem declension of सांख्य
Nom. sg. सांख्यः (sāṃkhyaḥ)
Gen. sg. सांख्यस्य (sāṃkhyasya)
Singular Dual Plural
Nominative सांख्यः (sāṃkhyaḥ) सांख्यौ (sāṃkhyau) सांख्याः (sāṃkhyāḥ)
Vocative सांख्य (sāṃkhya) सांख्यौ (sāṃkhyau) सांख्याः (sāṃkhyāḥ)
Accusative सांख्यम् (sāṃkhyam) सांख्यौ (sāṃkhyau) सांख्यान् (sāṃkhyān)
Instrumental सांख्येन (sāṃkhyena) सांख्याभ्याम् (sāṃkhyābhyām) सांख्यैः (sāṃkhyaiḥ)
Dative सांख्याय (sāṃkhyāya) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
Ablative सांख्यात् (sāṃkhyāt) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
Genitive सांख्यस्य (sāṃkhyasya) सांख्ययोः (sāṃkhyayoḥ) सांख्यानाम् (sāṃkhyānām)
Locative सांख्ये (sāṃkhye) सांख्ययोः (sāṃkhyayoḥ) सांख्येषु (sāṃkhyeṣu)
Feminine ā-stem declension of सांख्य
Nom. sg. सांख्या (sāṃkhyā)
Gen. sg. सांख्यायाः (sāṃkhyāyāḥ)
Singular Dual Plural
Nominative सांख्या (sāṃkhyā) सांख्ये (sāṃkhye) सांख्याः (sāṃkhyāḥ)
Vocative सांख्ये (sāṃkhye) सांख्ये (sāṃkhye) सांख्याः (sāṃkhyāḥ)
Accusative सांख्याम् (sāṃkhyām) सांख्ये (sāṃkhye) सांख्याः (sāṃkhyāḥ)
Instrumental सांख्यया (sāṃkhyayā) सांख्याभ्याम् (sāṃkhyābhyām) सांख्याभिः (sāṃkhyābhiḥ)
Dative सांख्यायै (sāṃkhyāyai) सांख्याभ्याम् (sāṃkhyābhyām) सांख्याभ्यः (sāṃkhyābhyaḥ)
Ablative सांख्यायाः (sāṃkhyāyāḥ) सांख्याभ्याम् (sāṃkhyābhyām) सांख्याभ्यः (sāṃkhyābhyaḥ)
Genitive सांख्यायाः (sāṃkhyāyāḥ) सांख्ययोः (sāṃkhyayoḥ) सांख्यानाम् (sāṃkhyānām)
Locative सांख्यायाम् (sāṃkhyāyām) सांख्ययोः (sāṃkhyayoḥ) सांख्यासु (sāṃkhyāsu)
Neuter a-stem declension of सांख्य
Nom. sg. सांख्यम् (sāṃkhyam)
Gen. sg. सांख्यस्य (sāṃkhyasya)
Singular Dual Plural
Nominative सांख्यम् (sāṃkhyam) सांख्ये (sāṃkhye) सांख्यानि (sāṃkhyāni)
Vocative सांख्य (sāṃkhya) सांख्ये (sāṃkhye) सांख्यानि (sāṃkhyāni)
Accusative सांख्यम् (sāṃkhyam) सांख्ये (sāṃkhye) सांख्यानि (sāṃkhyāni)
Instrumental सांख्येन (sāṃkhyena) सांख्याभ्याम् (sāṃkhyābhyām) सांख्यैः (sāṃkhyaiḥ)
Dative सांख्या (sāṃkhyā) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
Ablative सांख्यात् (sāṃkhyāt) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
Genitive सांख्यस्य (sāṃkhyasya) सांख्ययोः (sāṃkhyayoḥ) सांख्यानाम् (sāṃkhyānām)
Locative सांख्ये (sāṃkhye) सांख्ययोः (sāṃkhyayoḥ) सांख्येषु (sāṃkhyeṣu)

Noun

सांख्य (sāṃkhya) m

  1. one who calculates or discriminates well, (especially) an adherent of the Samkhya doctrine
  2. name of a man
  3. patronymic of the Vedic rishi अत्रि (atri)
  4. name of Shiva

Declension

Masculine a-stem declension of सांख्य
Nom. sg. सांख्यः (sāṃkhyaḥ)
Gen. sg. सांख्यस्य (sāṃkhyasya)
Singular Dual Plural
Nominative सांख्यः (sāṃkhyaḥ) सांख्यौ (sāṃkhyau) सांख्याः (sāṃkhyāḥ)
Vocative सांख्य (sāṃkhya) सांख्यौ (sāṃkhyau) सांख्याः (sāṃkhyāḥ)
Accusative सांख्यम् (sāṃkhyam) सांख्यौ (sāṃkhyau) सांख्यान् (sāṃkhyān)
Instrumental सांख्येन (sāṃkhyena) सांख्याभ्याम् (sāṃkhyābhyām) सांख्यैः (sāṃkhyaiḥ)
Dative सांख्याय (sāṃkhyāya) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
Ablative सांख्यात् (sāṃkhyāt) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
Genitive सांख्यस्य (sāṃkhyasya) सांख्ययोः (sāṃkhyayoḥ) सांख्यानाम् (sāṃkhyānām)
Locative सांख्ये (sāṃkhye) सांख्ययोः (sāṃkhyayoḥ) सांख्येषु (sāṃkhyeṣu)

Noun

सांख्य (sāṃkhya) n (according to some also m)

  1. Samkhya

Declension

Neuter a-stem declension of सांख्य
Nom. sg. सांख्यम् (sāṃkhyam)
Gen. sg. सांख्यस्य (sāṃkhyasya)
Singular Dual Plural
Nominative सांख्यम् (sāṃkhyam) सांख्ये (sāṃkhye) सांख्यानि (sāṃkhyāni)
Vocative सांख्य (sāṃkhya) सांख्ये (sāṃkhye) सांख्यानि (sāṃkhyāni)
Accusative सांख्यम् (sāṃkhyam) सांख्ये (sāṃkhye) सांख्यानि (sāṃkhyāni)
Instrumental सांख्येन (sāṃkhyena) सांख्याभ्याम् (sāṃkhyābhyām) सांख्यैः (sāṃkhyaiḥ)
Dative सांख्या (sāṃkhyā) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
Ablative सांख्यात् (sāṃkhyāt) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
Genitive सांख्यस्य (sāṃkhyasya) सांख्ययोः (sāṃkhyayoḥ) सांख्यानाम् (sāṃkhyānām)
Locative सांख्ये (sāṃkhye) सांख्ययोः (sāṃkhyayoḥ) सांख्येषु (sāṃkhyeṣu)
Masculine a-stem declension of सांख्य
Nom. sg. सांख्यः (sāṃkhyaḥ)
Gen. sg. सांख्यस्य (sāṃkhyasya)
Singular Dual Plural
Nominative सांख्यः (sāṃkhyaḥ) सांख्यौ (sāṃkhyau) सांख्याः (sāṃkhyāḥ)
Vocative सांख्य (sāṃkhya) सांख्यौ (sāṃkhyau) सांख्याः (sāṃkhyāḥ)
Accusative सांख्यम् (sāṃkhyam) सांख्यौ (sāṃkhyau) सांख्यान् (sāṃkhyān)
Instrumental सांख्येन (sāṃkhyena) सांख्याभ्याम् (sāṃkhyābhyām) सांख्यैः (sāṃkhyaiḥ)
Dative सांख्याय (sāṃkhyāya) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
Ablative सांख्यात् (sāṃkhyāt) सांख्याभ्याम् (sāṃkhyābhyām) सांख्येभ्यः (sāṃkhyebhyaḥ)
Genitive सांख्यस्य (sāṃkhyasya) सांख्ययोः (sāṃkhyayoḥ) सांख्यानाम् (sāṃkhyānām)
Locative सांख्ये (sāṃkhye) सांख्ययोः (sāṃkhyayoḥ) सांख्येषु (sāṃkhyeṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 1199